pha

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
pha
# vyañjanacaturdaśavarṇaḥ; asyoccāraṇasthānam — skye gnas mchu dang byed pa mchu/ nang gi rtsol ba mgrin pa phye ba dang phyi'i rtsol ba srog chen sgra med bo.ko.1694; pha (nāgarīvarṇaḥ) — pha zhes brjod pa dang 'bras bu rnyed pa mngon du bya ba'i sgra byung ngo// phakāre phalaprāptisākṣātkriyāśabdaḥ (niścarati sma) la.vi.67kha/89
  1. pitā — gal te pha ma'i lus la brten pa mthong ba'i phyir blo lus la brten pa dang lus kyi 'bras bur dmigs pa yin nam nanu dehāśritā buddhirupalabhyate dehakāryā mātāpitṛdehāśrayaṇadarśanāt pra.a.46kha/53; tātastu janakaḥ pitā a.ko.171kha/2.6.28; pātīti pitā pā rakṣaṇe a.vi.2.6.28; janakaḥ—skye rgu'i bsod nams ma yin pa/ /yongs su smin pas pha lta bu/ /rgyal po mnyes gshin yangs pa ni/ /dran pa'i lhag ma nyid du gyur// apuṇyaparipākeṇa prajānāṃ janakopamaḥ saṃyātaḥ smṛtiśeṣatvaṃ rājā vātsalyapeśalaḥ a.ka.91ka/9.61; tātaḥ śa.ko.815
  2. = pha nyid pitṛtvam — ma rig pa ni skye mched kyi grong rnams bskyed pa'i phyir pha lta bur ste avidyā pitṛtvenāyatanagrāmasyotpattaye la.a.110ka/56;

{{#arraymap:pha

|; |@@@ | | }}