pha rol tu phyin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
pha rol tu phyin pa
* vi. pāragaḥ — delang tsho gsar par rab zhugs te/ /rig gnas kun gyi pha rol phyin// saḥ…navayauvanamārūḍhaḥ sarvavidyāsu pāragaḥ a.ka.38ka/4.17; pāraṃgataḥ — de nas shAkya srid sgrub ces bya ba rtsis pa chen po byed pa bgrang ba dang rtsis kyi pha rol tu phyin pa zhig yod pa tatrārjuno nāma śākyagaṇako mahāmātraḥ saṃkhyāgaṇanāsu pāraṃgataḥ la.vi.75kha/102; 'di dag mgu byas mang po zhig/ /'di ltar phun sum pha rol phyin// etānārādhya bahavaḥ sampatpāraṃ yato gatāḥ bo.a.19ka/6.112; pāragataḥ ma.vyu.413 (10kha); yātaḥ pāram — thugs rjes pha rol phyin pa gang yātaṃ pāraṃ yatkṛpayā sū.a.153kha/38;

{{#arraymap:pha rol tu phyin pa

|; |@@@ | | }}