phag

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phag
# sūkaraḥ, jantuviśeṣaḥ — ce spyang rnams kyi rigs kyi nad/ /phag rnams nyams par byed pa'i rims// śṛgālānāṃ kulavyādhiḥ sūkarāṇāṃ kṣayajvaraḥ a.ka.130kha/66.62; varāhaḥ sūkaro ghṛṣṭiḥ kolaḥ potrī kiriḥ kiṭiḥ daṃṣṭrī ghoṇī stabdharomā kroḍo bhūdāra ityapi a.ko.166kha/2.5.2; bahūnyapatyāni sūte sūkaraḥ ṣūñ prāṇiprasave a.vi.2.5.2; sūkarakaḥ — phag rnams kha ni bcings nas su/ /'bab chu las ni sgrol bar byed// badhvā mukhe sūkarakā nadītīramatārayam vi.va.299kha/1.127; varāhaḥ — spyod pa ma mthong ma thos pas/ /phag dang ri dwags la sogs ni/ /rigs mtshungs 'gro ba la sbyor ba/ /bya ba sna tshogs grub par 'gyur// adṛṣṭāśrutavṛttāntā varāhahariṇādayaḥ sabhāgagatisamparke prayāntyeva hi vikriyām ta.sa.71kha/668; ākhanikaḥ — A kha ni ka ni byi ba chom rkun phag dag la śrī. ko.170ka
  1. = phag mo varāhī — skal ba mnyam pa ni 'gro ba 'dra ba ste/ phag la sogs pa gang dag la yod pa de la de skad ces bya'o// sabhāgā sadṛśī gatiryāsāṃ varāhīprabhṛtīnāṃ tāstathocyante ta.pa.108kha/668
  2. varāhaḥ, avasthābhedaḥ — de rnams las mngal gyi nang du nya dang rus sbal dang phag gi gnas skabs gsum du 'gyur ro// teṣu garbhamadhye matsyakūrmavarāhāvasthāstisro bhavanti vi.pra.224ka/2.6
  3. sandhiḥ — gang zag gi ni gnas khang gi sgo glegs kyi phag tu'o// paudgalikasya layane kavāṭasandhau vi.sū.7ka/7; tiraḥ — rtsig pa'i phag tu ma bltas par bshang ba 'dor ba la'o// tiraśca prākāramanavalokya (choraṇāyāmuccārasya) vi.sū.54kha/70.

{{#arraymap:phag

|; |@@@ | | }}