phan yon

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phan yon
* pā. anuśaṃsaḥ — byang chub sems dpa'i rigs la phan yon rnam pa bzhi ste caturvidho bodhisattvasya gotre'nuśaṃsaḥ sū.vyā.138ka/12; chos thos na de ltar phan yon rnam pa du ma yod pa'i phyir evamanekānuśaṃsaṃ śrutam jā.mā.200ka/232; anuśaṃsā—bzod pa'i phan yon 'byung ba'i mdo sde dag la kṣamānuśaṃsāpratisaṃyukteṣu sūtreṣu jā.mā.115ka/134; ma.vyu.2626 (49ka); ānuśaṃsaḥ — phan yon 'di ni shes nas kyang/ /mkhas pa rnams kyis sbyin pa gtang// ānuśaṃsamimaṃ jñātvā dānaṃ deyaṃ manīṣibhiḥ vi.va.197kha/1.71; ānuśaṃsā — dge slong dag lnga po 'di dag ni phyag dar byas pa'i phan yon yin te pañceme bhikṣava ānuśaṃsāḥ sammārjane a.śa.106kha/96; śaṃsā mi.ko.125kha;

{{#arraymap:phan yon

|; |@@@ | | }}