phangs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phangs pa
* vi. kāntaḥ — mig gis shes par bya ba'i gzugs sdug pa dang phangs pa dangdag yod do// santi cakṣurvijñeyāni rūpāṇi iṣṭāni kāntāni a.śa.103kha/93; khyod kyi gzhung lugs de lta bu/ /gcig pu phangs la lta chags pas/ /byis pa gal te smod bgyid na// evamekāntakāntaṃ te dṛṣṭirāgeṇa bāliśāḥ mataṃ yadi vigarhanti śa.bu.113ka/83; priyaḥ — gang zhig sems can don rnams dag gi bu dang chung ma la sogs mchog tu ni/ /phangs pa'ang btang nas dman pa'i pho nya bzhin ni log pa gyur ba med pa nyid// yeṣāṃ naiva priyamapi paraṃ putradārādi dattvā sattvārthānāṃ bhavati vadanamlānatā dainyadūtī a.ka.203ka/23.1; dayitaḥ — nor dang bu dang chung ma sogs/ /'jig rten pa yi mchog tu phangs/ /brtse ldan gtong phod can rnams la/ /sbyin pa las gzhan phangs pa med// dhanaputrakalatrādi loke kasya na vallabham dānādanyadvadānyānāṃ dayitaṃ na dayāvatām a.ka.206ka/23.33; vallabhaḥ — nor dang bu dang chung ma sogs/ /'jig rten pa yi mchog tu phangs// dhanaputrakalatrādi loke kasya na vallabham a.ka.206ka/23.33; iṣṭaḥ — rgya mtsho la sogs pa tshong pa lnga brgya po 'di dag srog phangs pa stsal ste phongs pa las yongs su bskyabs pa dang imāni samudrapramukhāni pañca vaṇikśatāni iṣṭena jīvitenācchāditāni, vyasanātparitrātāni a.śa.219ka/202;

{{#arraymap:phangs pa

|; |@@@ | | }}