phrad par 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phrad par 'gyur
kri.
  1. prāptiḥ (bhavati) — yang dag pa'i shes pa yod na sngar mthong ba dran no// dran pa las mngon par 'dod do// mngon par 'dod pa las rab tu 'jug go// rab tu zhugs pa na phrad par 'gyur te samyagjñāne hi sati pūrvadṛṣṭasmaraṇam, smaraṇādabhilāṣaḥ, abhilāṣāt pravṛttiḥ, pravṛtteśca prāptiḥ nyā.ṭī.38kha/28; avāptiḥ (bhavati) — ci ste log pa'i shes pa yin na de la ji ltar shing dang phrad par 'gyur zhe na yadi mithyājñānam, kathaṃ tato vṛkṣāvāptiriti cet nyā.bi.40kha/46
  2. samavadhānagato bhaviṣyati lo.ko.1577.

{{#arraymap:phrad par 'gyur

|; |@@@ | | }}