phrad par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phrad par byed pa
* kri. prāpayati — 'di ltar shes pa ni skyes par byed pas don dang phrad par byed pa ma yin gyi/ 'on kyang don la skyes bu 'jug par byed pas na don dang phrad pa yin no// tathā hi—na jñānaṃ janayadarthaṃ prāpayati, api tvarthe puruṣaṃ pravartayat prāpayatyartham nyā.ṭī.37kha/18;
  • vi.
  1. prāpakaḥ — phrad par byed pa'i shes pa ni tshad ma yin no// prāpakaṃ jñānaṃ pramāṇam nyā.ṭī.45kha/79; phrad par byed pa'i phrad byed kyi bya ba yang 'jug pa'i yul rab tu ston pa kho na yin no// pravṛttiviṣayapradarśanameva prāpakasya prāpakavyāpāro nāma nyā.ṭī.45kha/79
  2. prāpyakārī — yid kyang phrad par byed pa yin/ /gang brjod skad cig tsam gyis ni// mano'pi prāpyakārīti ye prāhuḥ kṣaṇamātrataḥ ta.sa.92ka/832;

{{#arraymap:phrad par byed pa

|; |@@@ | | }}