phreng ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phreng ba
* saṃ. mālā
  1. = gral śreṇī — skyed tshal phreng 'di bu mo bzhin/ /mdzes ldan sA la kA na na// bālevodyānamāleyaṃ sālakānanaśobhinī kā.ā.323ka/2.29; gser 'od gsal ba'i glog dag ni/ /rnam par rol pa'i sprin 'phreng bzhin/ /phun sum tshogs pas su yi yid/ /dri ma can du byed ma yin// kaluṣaṃ kāñcanarucivyaktavidyudvilāsinī na kasya kurute lakṣmīrmeghamāleva mānasam a.ka.313ka/40.68; 'bru mar bum pa bye ba yis/ /mar me yi ni 'phreng ba byas// sa koṭīstailakumbhānāṃ dīpamālāmakalpayat a.ka.158kha/17.19; āliḥ, o lī — rlung gis gar bsgyur sprin gyi phreng// meghālī nartitā vātaiḥ kā.ā.335ka/3.22; tshar ma phreng ba gral dang ni/ /khrig chags vīthyālirāvaliḥ paṃktiḥ śreṇī a.ko.154ka/2.4.4; alati bhūṣayati vanādikamiti āliḥ ala bhūṣaṇaparyāptivāraṇeṣu a.vi.2.4.4; āvaliḥ, o lī — bcom ldan mdun du rgyal po yis/ /rin chen sgron me'i 'phreng phul nas/ /phyag 'tshal nas ni mdun bsdad de/ /gus pa yis ni der gsol ba// ratnadīpāvaliṃ datvā rājā bhagavataḥ puraḥ upaviśya praṇamyāgre praṇayāttaṃ vyajijñapat a.ka.159ka/17. 22; chu 'dzin dag gi phreng ba 'dis/ /phyogs rnams kyi ni go skabs 'phrog/ /skar ma yi ni tshogs rnams bzung/ /deng yang bdag gi srog rnams len// haratyābhogamāśānāṃ gṛhṇāti jyotiṣāṃ gaṇam ādatte cādya me prāṇānasau jaladharāvalī kā.ā.325kha/2.110; lus ni re zhig 'dod pa yi/ /don gyi rnam bcad tshig gi phreng// śarīraṃ tāvadiṣṭārthavyavacchinnā padāvalī kā.ā.318kha/1.10; ālī sakhyāvalī api a.ko.232kha/3.
  2. 198; āvaliḥ paṃktiḥ a.pā.3.3.198; paṃktiḥ — nam mkha' me+e tog gi phreng ba bzhin ākāśāmbhoruhapaṃktivat ta.pa.92kha/638; sprin gyi phreng ba yis jīmūtapaṃktibhiḥ kā.ā.325kha/2.99; 'khun par byed pa sprin gyi phreng// stanantyo meghapaṃktayaḥ kā.ā.321kha/1.98; ze 'bru dkar po so yi 'phreng ba dag/ /bdud la 'phya ba bzhin du rgod par gyur// avajñayevāvajahāsa māraṃ yacchuklayā kesaradantapaṃktyā jā.mā.21ka/23; ji ltar 'phreng ring zhes byar 'gyur// paṃktirdīrgheti vā katham pra. vā.111ka/1.92; śreṇiḥ— sor mo dmar ba'i 'dab phreng dang/ /sen mo'i 'od kyi ge sar can// tāmrāṅgulidalaśreṇi nakhadīdhitikesaram kā.ā.324ka/2.68; rab gsal so yi 'phreng ba 'jigs rung prakaṭadaśanaśreṇivikaṭaḥ a.ka.225kha/89.51; śreṇī — de yang ngal zhing ngal gso dang/ /rab tu bral bas chu tshogs brgal/ /gdung ba'i mya ngam 'phreng ba yis/ /mtshan pa lho yi phyogs su song// (?) so'pi taptamaruśreṇīlakṣaṇāṃ dakṣiṇāṃ diśam śrāntaḥ praśāntaviśrāntirvāpigāhaṃ vyagāhata a.ka.165ka/19.12; rājiḥ— sngo bsangs nyid do phyogs rnams ni/ /dbyar skyes sprin gyi phreng ba yis/ /sa yang rtswa sngon gsar pa ni/ /shin tu gzhon pa'i phreng bas so// śyāmalāḥ prāvṛṣeṇyābhirdiśo jīmūtapaṃktibhiḥ bhuvaśca sukumārābhirnavaśādvalarājibhiḥ kā.ā.325kha/2.99; mgrin pa kha dog gsum phreng can/ /ne tso 'di dag tshig 'jam ldan// trivarṇarājibhiḥ kaṇṭhairete mañjugiraḥ śukāḥ kā.ā.322ka/2.9; rekhā — bzhin 'di la yang bung ba'i 'phreng rnams chu skyes blo yis nye bar brten pa dang// yaccāsminnavalambate'mbujadhiyā rolambarekhā mukhe a.ka.358kha/48.14; pāliḥ, o lī — ge sar rgyas pa'i khur bsten pa lA sha'i/ /'phreng ba mdzes pa dpyid kyi seng ge yi// vasantasiṃhasya palāśapālī babhau sphuratkesarabhārabhājaḥ a.ka.295ka/108.35
  3. puṣpadāmādayaḥ — nags tshal gyi shing gi me tog lo ma dang bcas pa'i phreng ba ni thogs sapallavairvanatarukusumairviracitāṃ mālāmudvahantam jā.mā.37kha/44; me tog 'phreng bas gdu bu btags pa bzhin// savalayamiva puṣpamālayā jā.mā.92ka/105; mālyam — de dag gis me tog dang phreng ba'i chun po dangthogs te 'ongs pa yānyanena puṣpāṇi gṛhītāni mālyadāmāni a.sā.444ka/250; srak—phreng ba spel legs yid 'ong rnams kyis mchod// abhyarcayāmi…sragbhiśca saṃsthānamanoramābhiḥ bo.a.4kha/2.15; dāma — me tog gi phreng ba kusumadāma jā.mā.80kha/92; de nas ya mtshan ldan pa des/ /nam zhig glog 'phreng lta bu yi/ /zhags pa don yod ces bya ba/ /klu yis mchod par byed pa mthong// kadācidatha nāgena pūjyamānaḥ savismayaḥ vidyuddāmopamaṃ pāśamamoghākhyaṃ dadarśa saḥ a.ka.93ka/64. 61; mālikā — gser gyi 'phreng bas phyug po'i mtshan ma bstan pa bzhin// samṛddhisūcaiva tu hemamālikā jā.mā.166ka/192;

{{#arraymap:phreng ba

|; |@@@ | | }}