phub

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phub
* saṃ. carma, phalakaḥ — su dA sa'i bural gri dang phub ni phyar nasmthong nas dṛṣṭvā…udyatāsicarmāṇaṃ saudāsam jā.mā.188kha/219; āvaraṇam — deng nyid rgyan cha bzang po'i rgyan rnams dang/ /phub dang mtshon cha mang pos rnam par mdzes// adyaiva citradhvajabhūṣaṇena vibhrājamānāvaraṇāyudhena jā.mā.146kha/170; phalakaḥ, o kam — khe Ta ka la ste phub la kheṭake phalake vi. pra.175kha/3.179; phalako'strī phalaṃ carma a.ko.192ka/2.8.90; phalati prahārairviśīryata iti phalakaḥ a.vi.2.8.90;
  • pā.
  1. kheṭaḥ, o ṭam, hastacihnaviśeṣaḥ — dang por rdo rje dril bu dang gnyis par phub dang prathame vajraghaṇṭā, dvitīye kheṭam vi.pra.36kha/4.14; phag mo'i lcags sgrog dang phub bo// vārāhyāḥ śṛṅkhalā kheṭaḥ vi. pra.41ka/4.28
  2. pharam, mudrāviśeṣaḥ — phyag rgya'i le'u'i cho ga ngas bshad kyisbcu gnyis pa ni phub ces gsungs// mudrāpaṭalavidhānaṃ bhāṣate sma…dvādaśaṃ pharamityuktaḥ ma.mū.245kha/276;

{{#arraymap:phub

|; |@@@ | | }}