phul

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phul
* kri. ('bul ityasyā bhūta., vidhau)
  1. dadau — chen po'i bdag tu gyur pa'i tshe/ /skyob pa gser zhes bya la phul// dadau bṛhaspatirbhūtvā kanakākhyāya tāyine a.ka.191ka/21.81; nyavedayat — de yi 'bad pa chen po yis/ /gus pas gtsang mar sbyar ba'i zas/ /gos kyis nor 'dzin g.yogs byas nas/ /rab tu btud de de la phul/ sa prayatnena mahatā bhojyaṃ bhaktipavitritam ācchādya vastrairvasudhāṃ prahvastasmai nyavedayat a.ka.239kha/27.57; upanāmayāmāsa — de nas tshe dang ldan pa kun dga' bos rus pa de dag blangs te sangs rgyas bcom ldan 'das la phul ba dang athāyuṣmānānandastānyasthīnyādāya bhagavate buddhāyopanāmayāmāsa su. pra.54ka/107; upanayati sma — bcom ldan 'das la tshul bzhin du mchod pa byas nas bcom ldan 'das la pi bang gzhi bai DUr+ya las byas pa phul lo// bhagavantaṃ yathāvadabhyarcya bhagavato vaidūryadaṇḍāṃ vīṇāmupanayati sma a.śa.50kha/43; upanāmayati sma—'o thug sbrang rtsi can gyis gser gyi snod chen po bkang ste byang chub sems dpa' la phul lo// suvarṇamayīṃ pātrīṃ madhupāyasapūrṇāṃ bodhisattvasyopanāmayati sma la.vi.132kha/196
  2. = phul cig prayacchatām—'phags pa la bu ram shing gi khu ba phul cig āryasyekṣurasaṃ prayaccha a.śa.118kha/108; anuprayacchatām—bcom ldan 'das skyems kyis chu phul cig bhagavāṃstṛṣitaḥ pānīyamanuprayaccha vi.va.131kha/1. 20; niryātayatām — mchod pa bya bar phul cig pūjākarmaṇe niryātaya śi.sa.8ka/9; pradīyatām — brgya byin gyis smras yon tan kun/ /rgyal po la ni thog mas phul// śakro'vadat sarvaguṇodayāyāgre pradīyatām a.ka.225ka/25.9
  3. upanāmayati — nas byi dor byas pa khyer nasbcom ldan 'das la phul lo// yavān parikarmitānādāya… bhagavato yavānupanāmayati vi.va.139kha/1.29;

{{#arraymap:phul

|; |@@@ | | }}