phul du byung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phul du byung ba
* saṃ. atiśayaḥ, utkarṣaḥ — rlung 'byin pa dang 'dren pa ni/ /'bad rtsol med par gang las yin/ /de dag phul byung 'grib pa las/ /phul byung 'grib pa thob par 'gyur// preraṇākarṣaṇe vāyoḥ prayatnena vinā kutaḥ nirhrāsātiśayāpattirnirhrāsātiśayāt tayoḥ pra.vā.109kha/1.54; 'khor ba dag ni med par dgyes kyang yongs su 'dzin cing rab tu nye bar gnas/ /phul du byung ba 'di ni rdul bral rnams kyi chags pa nyid dang bral bar bgyid// ayamatiśayaṃ pratyāsannaḥ karoti virāgatāṃ vigatarajasāṃ niḥsaṃsāraḥ priyo'pi parigrahaḥ a.ka.188ka/21.43; utkarṣaḥ—thugs rje phul byung grub 'gyur te/ /gzhan sdug mi bzod pas bskul ba'i// niṣpannakaruṇotkarṣaḥ paraduḥkhākṣameritaḥ pra.a.100kha/108; 'di gnyis kyis ni mthu phul du byung ba'i khyad par gyis sangs rgyas rnams kyi 'byor pa nyid ston to// ābhyāṃ tāvad dvābhyāṃ prabhāvotkarṣaviśeṣeṇa buddhānāṃ vibhutvaṃ darśayati sū.vyā.157ka/43;
  • pā.
  1. prakarṣaḥ, ālambanabhedaḥ — rnam par gzhag dangphul du byung ba'i dmigs par 'dod// vyavasthānaṃ…prakarṣālambanaṃ matam ma.vi.26ka/5.29
  2. citram, adbhutarasaḥ — ngo mtshar rmad byung dang/ /mtshar che phul byung vismayo'dbhutamāścaryaṃ citram a.ko.144ka/1.8.19; citrayatīti citram citra citrīkaraṇe adbhutarasanāmāni a.vi.1.8.19;

{{#arraymap:phul du byung ba

|; |@@@ | | }}