phur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phur pa
kīlaḥ — lcags kyi phur pa me 'bar lnga brgyas lus brgyangs nas// yaccāyasa(pañcaśata)jvalitakīlanibaddhadeham jā.mā.177ka/206; kīlakaḥ — thag pas glang bu phur pa la btags pa dang 'dra'o// dāmneva balīvardāḥ kīlake abhi.sphu.112ka/802; seng ldeng gi phur pa grwa bzhir btsugs la catasṛṣu dikṣu khadirakīlakānnikhanya vi.va.205ka/1.79; samau śivakakīlakau a.ko.199kha/2.9.73; kīlyate paśvādiratreti kīlakaḥ kīla bandhane a.vi.2.9.73; śaṅkuḥ — phur pa brgyas ni lce yang rab tu brgyangs// śaṅkuśatairātatajihvāḥ jā.mā.176kha/205.

{{#arraymap:phur pa

|; |@@@ | | }}