phye ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phye ba
* saṃ.
  1. unmīlanam — de yis zlog par gyur mod kyang/ /mkha' la mig ni phye ba yis// vārito'pi tadā vyomni nayanonmīlane tayā a.ka.148kha/14.111; unmeṣaḥ ma.vyu.7201 (102kha)
  2. vivecanam — ji skad bshad nyid ma rig bcas/ /nyer len rnams te lta rnam gnyis/ /phye ba'i phyir yathoktā eva sā'vidyā dvidhā dṛṣṭervivecanāt upādānāni abhi.ko.17ka/5.38; dra.bsam gtan gyi phyi ma rim par phye ba dhyānottarapaṭalakramaḥ ka.ta.808;

{{#arraymap:phye ba

|; |@@@ | | }}