phyed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phyed
ardhaḥ — yang don de nyid tshigs su bcad pa phyed pa dang gnyis kyis bsdus pa yin te punarasyaivārthasyādhyardhena ślokena saṃgraho bhavati abhi.bhā.244kha/823; rkang rus nas ni thod phyed bar/ /btang bas sbyar ba byas par bshad// pādāsthna ākapālārdhatyāgāt kṛtajayaḥ smṛtaḥ abhi.ko.19ka/6.10; upārdhaḥ — brim pa yang 'di ltar ci nas kyang phyed ni dge slong rnams kyi lhung bzed kyi nang du 'gro la/ phyed ni sa la 'bo bar gyis shig evaṃ cārayitavyaḥ upārdho bhikṣūṇāṃ pātre patatyardho bhūmau vi.va.166ka/1.55; sāmi — sāmi tvardhe jugupsite a.ko.236kha/3.3.249.

{{#arraymap:phyed

|; |@@@ | | }}