phyir bcos pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phyir bcos pa
* saṃ.
  1. pratikriyā — ngo mtshar rigs pa dag gis ni/ /bgegs rnams phyir bcos thabs bstan nas// vighnapratikriyopāyān saṃdiśyāścaryayuktibhiḥ a.ka.105ka/64.220; de yi 'dod pa'i rnam 'gyur de/ /mthong nas mi bdag rab khros te/ /sdig pa'i phyir bcos sbyor ba la/ /chad pas bcad pa'i blo gros bsgrubs// tasya smaravikāraṃ taṃ dṛṣṭvaiva kupito nṛpaḥ pāpapratikriyāyoge nigrahe vidadhe matim a.ka.220ka/88. 66; pratikāraḥ — zhes bsams de yis sdug bsngal ni/ /thub pa dag la bshad nas des/ /snying rjes de ni phyir bcos pa'i/ /yid la re ba byas par gyur// iti saṃcintya tadduḥkhaṃ munibhyāṃ vinivedya saḥ cakāra tatpratīkāre kāruṇyena manoratham a.ka.17ka/51.34; pratikṛtiḥ — phyir bcos pa la mi ltos pa'i phyir pratikṛtyanapekṣaṇād vi.sū.91ka/109; pratikaraṇam — dang po las ni khas blang bar bya bas phyir bcos so// prathamataḥ pratikaraṇaṃ pratijñākārakaḥ vi.sū.91kha/109; pratisaṃskaraṇam — dge 'dun gyis phyir bcos so// saṅghena tasya pratisaṃskaraṇam vi.sū.85kha/103; pratividhānam ma.vyu.6593 (94kha)
  2. prāyaścittam, pāpaniṣkṛtiḥ — sdig pa smra byed de yis ni/ /phyir bcos dris la gnyis skyes kyis/ /smras pa ma bsad drag po yi/ /sdig pa dag la bcos thabs med// prāyaścittaṃ dvijāstena pṛṣṭāḥ pātakavādinā ūcurmātṛvadhakrūrapātake nāsti niṣkṛtiḥ a.ka.194kha/82.30; niṣkṛtiḥ — de nas dgra bcom bsad pa nyid/ /zug rngu lta bus gzir ba yi/ /mi bdag de yis las de ni/ /phyir bcos chos shes rnams la dris// atha so'rhadvadhenaiva śalyatulyena pīḍitaḥ nṛpaḥ papraccha dharmajñānniṣkṛtiṃ tasya karmaṇaḥ a.ka.318ka/40.129;

{{#arraymap:phyir bcos pa

|; |@@@ | | }}