phyir phyogs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phyir phyogs
* vi. vimukhaḥ — zhi bar dga' ba de yi yid/ /khyim thab las ni phyir phyogs gyur// tasya śāntiratasyābhūdvivāhavimukhaṃ manaḥ a.ka.16kha/51.29; parāṅmukhaḥ — sbyin las phyir phyogs rnams la nor gyis ci// dhanena kiṃ dānaparāṅmukhāṇām a.ka.54ka/59.40; srid pa'i longs spyod las phyir phyogs// bhavabhogaparāṅmukhaḥ a.ka.259kha/94.4; rgyal srid longs spyod las phyir phyogs// rājabhogaparāṅmukhaḥ a.ka.290ka/37. 31; bahirmukhaḥ — sems canmya ngan las 'das pa la phyogs pa/ 'khor ba las phyir phyogs pa sattvaḥ…antarmukho nirvāṇe bahirmukhaḥ saṃsārād vi.va.13kha/2.84; vimukhī — 'khor ba las ni phyir phyogs pa/ /skal ldan 'di 'dra ci ltar skyes// kathaṃ saṃsāravimukhī jātā te matirīdṛśī a.ka.312ka/40.59; mdzes ma khyim thab las phyir phyogs/ /chags bral dben pa dang ldan zhing// vivāhavimukhīṃ kāntāṃ tāṃ vairāgyavivekinīm a.ka.84kha/63.21; parāṅmukhī — de ltar don gnyer nyams pas phyir phyogs shing/ /de yi smad pas shin tu gdungs gyur te// ityarthanābhaṅgaparāṅmukhī sā tiraskṛtā tena nitāntataptā a.ka.55kha/59.58; dra.'di'i yid phyir phyogs par mi bgyid/ bcom zhing phyir phyogs par mi 'gyur nāsya vipṛṣṭhībhavati mānasam, na bhagnapṛṣṭhībhavati a.sā.4ka/3;

{{#arraymap:phyir phyogs

|; |@@@ | | }}