phyir rgol ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phyir rgol ba
# prativādī—rgol ba dang phyir rgol ba gnyis ka yang ma grub pa dvayorapi vādiprativādinorasiddham nyā.ṭī.73ka/190; chos ni nges pa'i bya ba la/ /rgol dang phyir rgol rnams kyis gang/ /mthong ba rnams kyi rang nyid ni/ /rgyal pham rigs pa dag la gnas// dharmanirṇayakāryeṣu yaṃ vādiprativādinaḥ vilokyaiva svayaṃ tasthurnyāyairjayaparājaye a.ka.160kha/17.45; pratiyogī— phyir rgol bas kyang de sun 'byin par mi nus pa'i phyir dang pratiyoginaśca tannirākaraṇe'sāmarthyāt vā. nyā.336kha/68
  1. pratyarthikaḥ — rnga'i sgra ni bdud dang phyir rgol ba thams cad las rnam par rgyal ba'i sngon du 'gro ba yin pa'i phyir ro// dundubhisvarā sarvamārapratyarthikavijayapūrvaṅgamatvāt sū.vyā.183ka/78; pratyamitraḥ — byang chub sems dpa'phyir rgol ba rnams laphan par bya ba'i tshig brjod pa bodhisattvaḥ… pratyamitreṣu… upakarāṃ vācamudīrayati bo.bhū.116ka/149; paripanthī — ripau vairisapatnāridviṣaddveṣiṇadurhṛdaḥ …abhighātiparārātipratyarthiparipanthinaḥ a.ko.186ka/2.8.11; paripanthayati virodhaṃ karoti paripanthī pathi gatau a.vi.2.8.11
  2. pratyavasthānam — 'dod chags dang bral ba phyir rgol bar byed de itaraḥ pratyavasthānaṃ karoti abhi.sphu.180ka/931.

{{#arraymap:phyir rgol ba

|; |@@@ | | }}