phyir zhing

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phyir zhing
= slar yang punaḥ — shes kyang ji ltar de nyid la/ /phyir zhing dga' ba skye bar 'gyur// kathaṃ jñātvā'pi tatraiva punarutpadyate ratiḥ bo.a.26ka/8.64; bhūyaḥ — gzhan du phyir zhing mi khom skye// anyatra kṣaṇarahito jāyate bhūyaḥ sū.a.221ka/129; sutarām — nyon mongs rnams ni bsten byas na/ /phyir zhing sdug bsngal gnod pa byed// sevyamānāstvamī kleśāḥ sutarāṃ duḥkhakārakāḥ bo.a.9ka/4.33; abhīkṣṇam ma.vyu.6637 (95ka); bhūyaḥ mi.ko.64ka; bhūyo bhūyaḥ lo.ko.1565.

{{#arraymap:phyir zhing

|; |@@@ | | }}