phyis

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phyis
* avya. = phyi nas paścāt — phyis ni mjug thogs su paścād anantaram abhi.sphu.102ka/782; punaḥ — rang gi rgyu las skye 'gyur ba/ /tshad ma rnams kyi nus pa ni/ /rang gi rgyu las skyes 'gyur te/ /phyis rkyen gzhan gyis min zhe na// atha śaktiḥ svahetubhyaḥ pramāṇānāṃ prajāyate jātānāṃ tu svahetubhyo nānyairādhīyate punaḥ ta. sa.103ka/908; 'ji ba'i gong bu la bum pa yod pa yin na/ ji ltar de'i gnas skabs na phyis bzhin du dmigs pa'am don byed pa med yadi mṛtpiṇḍe ghaṭo'sti, kathaṃ tadavasthāyāṃ na paścādvadupalabdhiḥ, tadarthakriyā vā vā.nyā.334ka/56; uttaram — 'dod pa'i 'dod chags kyis kun nas dkris pa byung na yang phyis nges par 'byung ba yang dag pa ji lta ba bzhin rab tu shes shing utpannasya kāmarāgaparyavasthānasyottaraniḥsaraṇaṃ yathābhūtaṃ prajānāti abhi.bhā.227ka/761; sgra dang don mdun du gzhag nas de dag gi 'brel pa byed cing byas nas kyang de las dus phyis don shes par byed la śabdamarthaṃ ca puro'vasthāpya tayoḥ sambandhaḥ kriyate, kṛtaścottarakālaṃ jñāyeta ta.pa.150kha/753; ūrdhvam — de'i tshe des rang gi ngo bo grub pa las phyis rang nyid gnas par bya ba ma yin pa'i phyir tadā tena svabhāvaniṣpatterūrdhvaṃ svayaṃ na sthātavyameva iti ta.pa.223kha/915; punaḥ — gal te 'di la phan pa ma bsgrubs na/ /phyis 'di yang dag 'byor bar ga la 'gyur// yadi nātra vicintyate hitaṃ punarapyeṣa samāgamaḥ kutaḥ bo.a.2ka/1.4; param — gzhan yang bsgrub par bya ba bstan pa ni phyogs so zhes bya ba 'dir sngar nges par gzung bar 'gyur ram/ 'on te phyis nges par gzung api ca ‘sādhyanirdeśaḥ pratijñā’ ityatra pūrvāvadhāraṇaṃ vā syāt parāvadhāraṇaṃ vā pra.a.205kha/562;

{{#arraymap:phyis

|; |@@@ | | }}