phyogs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phyogs
# dik i. diśā — sdig can rnams kyi sdig pa ni/ /shin tu sbas kyang phyogs rnams rgyug// dikṣu dhāvati pāpānāṃ suguptamapi pātakam a.ka.80kha/8.16; āśā — byang phyogs bdag po uttarāśādhipatiḥ a.ka.295ka/38.8; gang gi grags pa'i me tog gi/ /dog pa yon tan dri bzang tshogs/ /phyogs kun ri dwags mig can gyi/ /rna ba yi ni rgyan du gyur// guṇasaurabhasambhārāḥ sarvāśāṃ hariṇīdṛśām yadyaśaḥpuṣpamañjaryo yātāḥ karṇāvataṃsatām a.ka.3ka/1.8; kakubh — phyogs rnams mdzes pas khyab gyur te/ /brgya phrag brgya byin mtshon gyis bzhin// vyāptā vibhānti kakubhaḥ śakrāyudhaśatairiva a.ka.43ka/4.80; gzhal yas khang gi phyogs kyi gdong mdzes pa/ /gus pas ston pa'i bstod pa bsgrubs pa bzhin// babhurvimānaiḥ kakubhāṃ mukhāni bhaktyeva śāsturvihitastavāni a.ka.193kha/22.14; gauḥ śrī.ko.172kha; dra. byang phyogs na uttarasyām a.ka.47ka/5.2 ii. = bcu daśa — phyogs zhes pa bcu'o// digiti daśa vi.pra.179ka/1.34 iii. = bcu pa daśamī — sgyu'i byams pa gang yin pa de ni phyogs zhes pa bcu pa māyāmaitrī yā sā digiti daśamī vi.pra.154kha/3.103
  1. deśaḥ i. = sa phyogs pradeśaḥ — de nas sa bdag phyogs de ru/ /sras ni gzigs par bzhed ldan pas/…'ongs// putradarśanasotkaṇṭhastaṃ deśamatha bhūpatiḥ ājagāma a.ka.217ka/24.103; me stong pa'i phyogs su dahanaśūnyadeśe vā.ṭī.63ka/17; khu tshur du rlung rdo la pad+ma nam mkha'i phyogs la ri mo dang/muṣṭau vāyuṃ dṛṣadi kamalaṃ citramākāśadeśe a.ka.319kha/40.143; pradeśaḥ — gang gi tshe na phyogs de ru/ /chu yi rgyun ni ma babs pa// tasmin yadā na pradeśe vāridhārā papāta a.ka.190kha/21.76; phyogs 'dir rang gi sngon byung dran gyur nas/ /dbang po bdag la 'dzum pa 'di skyes so// asmin pradeśe nijapūrvavṛttaṃ smṛtvā smitaṃ jātamidaṃ mamendra a.ka.295ka/38.6; uddeśaḥ — nam zhig de yi bum nang du/ /shing shun ngur smrig dag gis ni/ /nags tshal dben pa'i phyogs su ni/ /chos gos kha ni bsgyur ba byas// tarutvacaḥ kaṣāyeṇa sa kadācid ghaṭāntare viviktakānanoddeśe cakre cīvararañjanam a.ka.282ka/105.3; mi yi sa las 'das nas ni/ /'jigs su rung ba'i grong khyer dang/ /mtho ris phyogs ni ma lus pa/ /gzhal yas khang dang skyed tshal gnas// martyabhūmimatikramya ghoreṣu nagareṣu sā svargoddeśeṣvaśeṣeṣu vimānodyānaśāliṣu a.ka.130ka/12.35; khaṇḍaḥ, o ḍam — de ltar bsams nas thub pa rnams/ /gser gyi sa 'dzin dag gi ngos/ /lha dang grub pas yongs gang ba/ /dza m+bu'i phyogs dang nye bar song// iti saṃcintya munayaḥ pārśvaṃ kanakabhūbhṛtaḥ surasiddhasamākīrṇaṃ jambūkhaṇḍāntikaṃ yayuḥ a.ka.40kha/4.45; bhāgaḥ — 'bab chu 'bab pa dang grog mkhar dang gad pa dag gis sa gzhi'i phyogs mi bde ba yod pa zhig na salilamārgavalmīkaśvabhraviṣamabhūbhāge jā.mā.145kha/169 ii. = phyogs gcig ekadeśaḥ — phyogs ni phyogs gcig go// pradeśa ekadeśaḥ nyā.ṭī.49kha/101; mngon sum ni zhes phyogs gcig tu byed pa yin te pratyakṣamiti ekadeśanirdeśaḥ nyā.ṭī.39ka/40; pradeśaḥ — rtsom pa'i phyogs su de dag bstan pas ci zhig bya zhe na tat kimetairārambhapradeśe uktaiḥ nyā.ṭī.37ka/13; aṃśaḥ — de la phyogs gcig kho nar dran pa rtse gcig tu 'jog par byed kyi yatrāsāvekāṃśenaikāgrāṃ smṛtimavasthāpayati śrā.bhū.76ka/195
  2. pakṣaḥ i. matam — gal te char dang sprin med par/ /mthong bas ma nges par smra na/ /kho bo'i phyogs la dngos yod nyid/ /khyed phyogs gal te'ang ga la yod// vṛṣṭimeghāsatordṛṣṭvā yadyanaikāntikaṃ vadet vastvastvevātra matpakṣe bhavatpakṣe'pyadaḥ kutaḥ ta.sa.36ka/378; phyogs 'di la ni lan btab zin// pakṣaścāyaṃ kṛtottaraḥ pra.vā.120kha/2.56; kalpaḥ — gal te phyogs dang po yin naci ste phyogs gnyis pa yin na yadyādyaḥ kalpaḥ… atha dvitīyaḥ pakṣaḥ ta.pa.305kha/324 ii. vargaḥ — de la mdza' bshes kyi phyogs dang dgra bo'i phyogs dang tha mal pa'i phyogs gang yin pa tatra yo'yaṃ mitrapakṣaḥ, amitrapakṣaḥ, udāsīnapakṣaśca śrā.bhū.81ka/208; mi mthun phyogs la bzod ldan pa// vipakṣeṣu kṣamāvantaḥ a.ka.26ka/3.76 iii. pañcadaśāhorātrāḥ — nag po'i phyogsdkar po'i phyogs kṛṣṇapakṣaḥ…śuklapakṣaḥ vi.pra.123ka/1, pṛ.21; nyi ma zla ba spangs pa yi/ /nag phyogs mtshan mo rtsom pa bzhin// kṛṣṇapakṣakṣapārambha iva sūryenduvarjitaḥ a.ka.261ka/31.22; de ni sum cu nyin zhag go/ /de rnams bco lnga phyogs yin no// te tu triṃśadahorātraḥ pakṣaste daśa pañca ca a.ko.137ka/1.4.12; te tu muhūrtāḥ triṃśat ahorātro bhavati ahnā sahitā rātriḥ ahorātraḥ te'horātrāḥ pañcadaśa pakṣo bhavati pacati bhūtāni pakṣaḥ ḍupacaṣ pāke pakṣyate vā pakṣaḥ pakṣa parigrahe a.vi.1.4.12
  3. = re ba āśā — khyim bdag stobs kyi sde zhes pa/ /grong ni nor las byung bar gyur/ /'bras bu'i tshogs kyis slong ba yi/ /phyogs rdzogs grib bsil ljon pa bzhin// babhūva vāsavagrāme balasenābhidho gṛhī pūritāśaḥ phalabharaiśchāyātarurivārthinām a.ka.164ka/19.3;
  • pā.
  1. pakṣaḥ—rang gi ngo bo kho na dang bdag nyid 'dod pa dang ma bstsal bar bstan par bya ba ni phyogs so// svarūpeṇaiva svayamiṣṭo'nirākṛtaḥ pakṣaḥ nyā.bi. 234ka/176; de lta bu de yang mngon sum la sogs pas ma bsal ba'i don gang yin pa de phyogs zhes brjod do// evambhūtaḥ san pratyakṣādibhiḥ anirākṛto yo'rthaḥ sa pakṣa ityucyate nyā.ṭī.68kha/176
  2. dik, dravyapadārthabhedaḥrnam pa dgu zhes bya ba ni mdo las/sa dang chu dang me dang rlung dang nam mkha' dang dus dang phyogs dang bdag dang yid ces bya ba'i ni rdzas dag yin zhes bya'o// navadheti—pṛthivyāpastejovāyurākāśaṃ kālo digātmā manaḥ (vai.da.1.1.4) iti sūtrāt ta.pa.257kha/231;

{{#arraymap:phyogs

|; |@@@ | | }}