pir

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
pir
tūlikā—dbyangs can pir gyis rnam par bkra ba yi/ /rtogs pa brjod pa yi ge'i rim pas bris// sarasvatītūlikayā vicitravarṇakramaiḥ saṅkalitāvadānaḥ a.ka.292kha/108.12; kūrcakaḥ — byang bu'am ras sam rtsig pa la tshon ma 'dres pa snod sar pa dag gi nang du bcug pa'i pir dag gisbri bar bya'o// phalake vā paṭṭake vā kuḍyāṃ vā aśleṣakairvarṇakaiḥ navabhājanakūrcakaiḥ…likhāpayitavyaḥ ma.mū.284ka/442; kuccā — ro yi skra yi pir nyid kyis/ /bris sku bla ma bri ba nyid// śavakeśasya kuccā ca likhanīyaṃ paṭaṃ guruḥ he.ta.26ka/86; vartiḥ, o rtī — kun rtog pir gyis mdun du ri dwags mig/ /yang yang mngon bris mig ni g.yo med gyur// saṅkalpavartyā purato'bhilikhya muhurmṛgākṣīṃ stimitekṣaṇo'bhūt a.ka.298ka/108.62.

{{#arraymap:pir

|; |@@@ | | }}