pog phor

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
pog phor
= spos phor dhūpaghaṭikā — grong khyershin tu dri zhim po'i pog por dag bshams nagaraṃ…surabhidhūpaghaṭikopanibaddham vi.va.207kha/1.81; gandhaghaṭikā — pog phor nas ni bdugs gandhaghaṭikānirdhūpiteṣu śi.sa.117kha/115; la.vi.95kha/136; khri thams cad kyi drung du yang pog phor nas a ga rus bdugs shing sarvatra cāsanamūle agarugandhaghaṭikā dhūpyate rā.pa.246ka/145; dhūpakaṭacchukaḥ — lag pa g.yas pa na pog phor thogs shing bdug par bgyi'o// dakṣiṇahaste dhūpakaṭacchukaṃ kartavyaṃ dhūmāyamānam kā.vyū.233kha/296; kaṭacchukaḥ— dus shes par byas te bdug spos dang de'i pog phor dag nye bar gzhag go// kālaṃ jñātvā dhūpatatkaṭacchukayorupasthāpanam vi.sū.87kha/105.

{{#arraymap:pog phor

|; |@@@ | | }}