rab bzang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab bzang
* vi. suśubhaḥ — mtshungs med khyod la dad pa bskyed pa ni/ … /rin chen rab bzangs bdun ldan thob par 'gyur// ratnāni sapta labhate suśubhāḥ tvayi samprasādajanako'pratimaḥ śi.sa.172kha/170; śubhaḥ, o bhā — me dong 'di ni bdag gi bsod nams mthu yis rdzing bu rab bzang ba/ … 'gyur eṣā cāgnikhadā bhaviṣyati śubhā puṇyānubhāvānmama a.śa.109ka/99; suśobhanaḥ, o nā — mtshan nyid thams cad yongs su dag/ /bzhin yang mdzes la rab tu bzang// sarvalakṣaṇasaṃśuddhāṃ cāruvaktrāṃ suśobhanām gu.sa.125ka/76;
  • saṃ.
  1. atiśayaḥ — rab tu bzang po'i skyes bzhin du/ /dga' bas bdag ni bzod pa smra// prābhṛtātiśayaprītyā kathayāmi kṣamāmaham jā.mā.170kha/197
  2. cāturyam — de'i byad gzugs ni rab tu bzang na/ mtshan ngan te/ dpal dang mi ldan pa zhig lags pas asti tasyā rūpacāturyamātrakamapalakṣaṇopaghātaniḥśrīkaṃ tu jā.mā.73kha/85;
  • nā.
  1. subhadraḥ i. parivrājakaḥ — de nas bcom ldan 'das kyis kun tu rgyu rab bzang la bka' stsal pa/ dge slong tshur shog/ tshangs par spyad pa spyod cig tatra bhagavān subhadraṃ parivrājakamāmantrayate—ehi bhikṣo, cara brahmacaryam a.śa.113kha/103; skabs der sdom brtson brtul zhugs can//rab bzang mi yi 'jig rten gyi/ /ku sha'i grong khyer mtsho yi 'gram/ /u dum ba ra'i nags na gnas// atrāntare martyaloke kuśipuryāṃ sarastaṭe udumbaravane tasthau subhadrākhyo yativrataḥ a.ka.181kha/80.8 ii. pauraḥ — sa bdag gzugs can snying po yi/ /grong khyer rgyal po'i khab ces par/ /rab bzang zhes pa'i grong khyer pa/ … byung/ … /de'i chung mabden ldan ma zhes bya ba rājagṛhābhikhye bimbisārasya bhūpateḥ abhūtpauraḥ subhadrākhyaḥ…tasya satyavatī nāma jāyā a.ka.86kha/9.4
  2. varavāḍaḥ, nāgarājaḥ — klu'i rgyal po rab bzang varavāḍo nāgarājā ma.vyu.3284 (56kha).

{{#arraymap:rab bzang

|; |@@@ | | }}