rab grags

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab grags
* bhū.kā.kṛ.
  1. prasiddhaḥ — dbyangs la sogs pa'i cho ga ( chos de ) dag/ /thos la yod par rab grags pa// svarādayaśca te dharmāḥ prasiddhāḥ śrutibhāvinaḥ ta.sa.128ka/1100; de yang 'dzin ma'i gzhi la rdo rje sems dpar rab tu grags pa ste/sprul pa'i skus so// sa ca dharaṇitale vajrasattvaḥ prasiddho nirmitakāyena vi.pra.90ka/3.1; 'jig rten la rab tu grags pa'i rjes su dpag pa ni tshu rol mdzes pa rnams kyis kyang 'dod pa nyid yin la lokaprasiddhamanumānaṃ cārvākairapīṣyata eva ta.pa.39kha/528; prakhyātaḥ — tshong pa tsan dan byin zhes pa/ … nyo tshong dag gis ni/ /rab tu grags pa vaṇik candanadattākhyaḥ prakhyātakrayavikrayaḥ a.ka.231ka/89.121; dpag bsam shing sbyin rtse dgas rab grags pa/ /khyod kyi grags pa yon tan mthu yis brgyan// prakhyātakalpadrumadānaśīlaṃ (līlaṃ li.pā.) guṇaprabhāvābharaṇaṃ yaśaste a.ka.297ka/108.36; viśrutaḥ — g.yog 'khor med pa bdag la ni/ /bu sring spyang po 'di dag blang/ /gang phyir snying stobs chen po khyod/ /thams cad sbyin par rab tu grags// paricārakahīnāya caturau bālakāvimau dehi mahyaṃ mahāsattva sarvado hyasi viśrutaḥ a.ka.206ka/22.31; prathitaḥ — der ni mi bden ma yin rab grags pa'i/ /rang gi gtam 'dibshad gyur avitathāṃ prathitāṃ svakathāmimāṃ kathitavān a.ka.221ka/88.74; pratītaḥ — gsal ba ni tshig dang yi ge rab tu grags pa'i phyir ro// prabhāsvarā pratītapadavyañjanatvāt sū.vyā.182kha/78; prakīrtitaḥ — ji snyed mig ni rnam g.yeng ba/ /de snyed phyag rgya rab tu grags// yāvanto dṛṣṭivikṣepāstāvanmudrāḥ prakīrtitāḥ vi.pra.179kha/3.193; bskyod pa las ni drod skye ste/ /'gro bas rlung du rab tu grags// gharṣaṇājjāyate tejo gamanād vāyuḥ prakīrtitaḥ he.ta.13ka/40
  2. pratināditaḥ — bya rnams dga' ba mang pos gang/ /de yi sgra snyan rab tu grags// muditadvijasaṅkīrṇaṃ tadrutapratināditam jā.mā.117kha/137; prasṛtaḥ — gtam de rab tu grags pa'i tshe// pravāde prasṛte tasmin a.ka.314kha/40.83;
  1. prasiddhiḥ — zhes 'jig rten pa la rab tu grags pa yin no// iti lokaprasiddhiḥ pra.a.189kha/204; yaśaḥ — krau ny+tsa'i ri yi lam la rab grags b+h+ri gu'i bdag po'i mda' phug ngang pa'i sgo can yod// haṃsadvāraṃ bhṛgupatiyaśovartma yatkrauñcarandhram me.dū.346kha/1.61; pravikhyātiḥ mi.ko.125kha
  2. pravādaḥ — bud med mdza' zhes 'di rab grags/ /zol med ces pa blo gros 'khrul// snigdhā strīti pravādo'yaṃ nirvyājeti matibhramaḥ a.ka.269ka/32.45
  3. prasiddhā, oṣadhiviśeṣaḥ — 'dir tshangs ma zhes pa ni bra h+ma daN+Di ste cha gnyis dangdbang phyug ma ni rab tu grags pa ste cha bzhi dang mchog gi dbang phyug ma ni de ba dA li ste cha lnga'o zhes pa dang po'i dgod pa'o// iha brāhmīti brahmadaṇḍī bhāga 2 …īśvarī prasiddhā bhāga 4, parameśvarī devadālī bhāga 5 iti prathamapātaḥ vi.pra.149ka/3.96.

{{#arraymap:rab grags

|; |@@@ | | }}