rab gsal

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab gsal
* kri. prakāśate — smra ba po yi byed pa'i yul/ /don gang blo la rab gsal ba/ /sgra ni de la tshad ma yin// vaktṛvyāpāraviṣayo yo'rtho buddhau prakāśate prāmāṇyaṃ tatra śabdasya pra.a.6ka /7; prathate — gang phyir ji ltar don de ni//gnas pa de ltar de rab gsal// yathā niviśate so'rtho yataḥ sā prathate tathā pra.vā.131kha/2.350; sphuṭati — ka dam pa ni rnam par rgyas/ /ku Ta dzong ga ma rab gsal// vikasanti kadambāni sphuṭanti kuṭajoṅgamāḥ kā.ā.326ka/2.116;
  • kṛ.
  1. pravyaktaḥ — bzhin bzangs kyis de skad zer ba thos nas tshig 'bru rab tu gsal zhing spel legs lasmras pa tadupaśrutya sumukhaḥ pravyaktākṣarapadavinyāsena…uvāca jā.mā.122ka/141; suvyaktaḥ — yi ge rab gsal tshig gis ni/ /phyogs su rnam par gzigs shing smras// diśo vilokayannūce suvyaktākṣarayā girā a.ka.209kha/24.15; ativyaktaḥ — rgya che gnyis po 'di dag kyang/ /rab tu gsal bar mtshon pa yin// suvyañjitamativyaktamudāttadvayamapyadaḥ kā.ā.332ka/2.300; vyaktaḥ — rmongs pa'i mtshan dang bral sprin song nam mkha' rab gsal dri ma med pa dag gis bsten// mohaśyāmāvirāme gataghanagaganavyaktavaimalyabhājām a.ka.161kha/17.53; prasannaḥ — chu ni rab gsal mi g.yo bas// prasannastimitāmbutvāt jā.mā.117kha/136; viprasannaḥ — tshe dang ldan pa gau ta ma'i dbang po rnams ni rab tu gsal lo// viprasannāni te āyuṣman gautamendriyāṇi la.vi.196ka/298; prakaṭitaḥ — su zhig kyang ni rab tu gsal ba ru//bde bar 'gro ba skyes bu rin chen skyes// ko'pi prakaṭitasugatiḥ puruṣamaṇirjāyate a.ka.19kha/3.1; prasādhitaḥ — 'od kyis phyogs rnams rab gsal zhing/ /de dang lhan cig de rnams gshegs// prabhāprasādhitadiśaste tena sahitā yayuḥ a.ka.28kha/3.109
  2. prakāśamānaḥ, o nā — rgyal khang nor bu gser gyi ba gam can/ /rab gsal de ni mun la rab mdzes te// sā rājadhānī maṇihemaharmyā prakāśamānā timire rarāja a.ka.63kha/59.125; unmiṣat — zhes pa bde gshegs gsung ni bdud rtsi ltar dkar ba/ /tshems kyi 'od bzhin rab tu gsal ba'i rang bzhin dag// iti sugatavacaḥ sudhāvadātaṃ daśanamayūkhamivonmiṣatsvabhāvam a.ka.240ka/27.60;
  1. prakāśaḥ — nyi ma'i rab gsal raveḥ prakāśaḥ a.ka.262kha/96.1; yon tan sdang ba'i rang bzhin gyis/ /dgrar gyur rab gsal mi mthun phyogs// guṇidveṣaḥ prakṛtyaiva prakāśaparipanthinaḥ a.ka.49kha/5.35; prakāśanam — mtshan mo nyal ba bslangs nas ni/ /byang chub rab tu gsal bar byas// vibodhya niśi suptasya cakre bodhiprakāśanam a.ka.311ka/40.47
  2. = rab gsal nyid prasannatā — rab dwangs rab tu gsal ba dang// prasādastu prasannatā a.ko.134kha/1.3.16; prasannasya bhāvaḥ prasannatā a.vi.1.3.16
  3. pradīpanaḥ, viṣabhedaḥ — kA ko la/ /ha lA ha lA nag po brtsegs/ /mi gsal rngub dang khrag gi dug/ /tshangs dug rab gsal 'joms byed ster/ /bu lte dug dbye 'di rnams dgu// kākolakālakūṭahalāhalāḥ saurāṣṭrikaḥ śauklikeyo brahmaputraḥ pradīpanaḥ dārado vatsanābhaśca viṣabhedā amī nava a.ko.146ka/1.10.7; pradīpayatīti pradīpanaḥ dīpī dīptau a.vi.1.10.7
  4. = snye nag 'gyur byed sauvarcalam, sarjikākṣāraḥ mi.ko.61kha;

{{#arraymap:rab gsal

|; |@@@ | | }}