rab gsal byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab gsal byed
* kri. prakāśate — gang zhig spyod tshul gzhan cha las/ /grags pa de dag rab gsal byed// yadvṛttaparabhāgeṇa yaśasteṣāṃ prakāśate a.ka.91kha/9.67; prakāśayati — dngos por gyur pa cung zad rab tu gsal bar byed do// kiñcidvastujātaṃ prakāśayati bo.pa.45kha/5; prakaṭayati — phra dang re khA ngan pas rdzas ni nyams pa rab tu gsal bar byed do// kṛśā dravyahāniṃ prakaṭayati kurekhā vi.pra.124kha/3.49;
  1. prakāśanam — gzhan don rjes su dpag pa ni/ /rang gis mthong don rab gsal byed// tatra parārthānumānaṃ tu svadṛṣṭārthaprakāśanam pra.a.123ka/467
  2. prasarā, oṣadhiviśeṣaḥ — der ni rab gsal byed ces pa/ /phug na gtams pa'i sman chen po// tatrāste prasarā nāma guhālīnā mahauṣadhiḥ a.ka.65ka/6.138;

{{#arraymap:rab gsal byed

|; |@@@ | | }}