rab kyi mtha'

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab kyi mtha'
* saṃ.
  1. = phul du byung ba kāṣṭhā — rab kyi mtha'i sgra ni phul du byung ba'i rnam grangs so// kāṣṭhāśabdaḥ prakarṣaparyāyaḥ ta.pa.308ka/1077; prakarṣaḥ — rnam shes rab mthar phyin byed pa//gang yin de ni shes rab ste// prakarṣakṛtavijñānaṃ yat tat prajñeti bhaṇyate gu.sa.150ka/124
  2. prakarṣaparyantaḥ — de bas na rdzogs pa'i gnas skabs las snga rol gyi gnas skabs kyi gsal ba'i snang ba ni rab kyi mtha' zhes bya'o// tataḥ sampūrṇāvasthāyāḥ prāktanyavasthā sphuṭābhatvaprakarṣaparyanta ucyate nyā.ṭī.44ka/68; rtse mo zhes bya ba'i sgra 'di ni rab kyi mtha' ston pa yin te mūrdhaśabdo'yaṃ prakarṣaparyantavācī abhi.sphu.167ka/908; prakarṣasya paryantaḥ — rab kyi mtha' ni gang gi tshe gsal ba'i snang ba cung zad ma rdzogs pa yin te prakarṣasya paryanto yadā sphuṭābhatvamīṣadasampūrṇaṃ bhavati nyā.ṭī.43kha/67; kāṣṭhāparyantaḥ — de dag 'dus byas 'phel ba yi/ /dbye bas gsal ba'i rab kyi mthar/ /'jug par 'gyur ba srid pa yin// saṃskārotkarṣabhedena kāṣṭhāparyantavṛttayaḥ te sambhavanti vispaṣṭam ta.sa.124kha/1079; dra.thugs rje de nirtogs pa rab gyi mthar sgrub par byed pa yin no// sā karuṇā… parāṃ prakarṣagatimāsādayati pra.a.46ka/53;

{{#arraymap:rab kyi mtha'

|; |@@@ | | }}