rab rib can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab rib can
vi. taimirikaḥ — rab rib can gnyis kyis zla ba gnyis mthong ba bzhin taimirikadvayadvicandradarśanavat ta.pa.46ka/541; rab rib can dang lhan cig tu/ /nad med mig can su zhig 'gran// ko hi taimirikaiḥ spardhāṃ kuryāt svasthekṣaṇe nare ta.sa.129kha/1108; taimiraḥ — rab rib can gyi rnam shes kyi/ /rtogs bya'ang khyab byed nyid du 'gyur// taimirajñānagamyānāmapi vyāpakatā bhavet pra.a.172kha/187; rjes dpag la sogs tshad ma med/ /gnod phyir rab rib can sogs bzhin// nānumānādimānaṃ syād bādhātastaimirādivat ta.sa.18kha/201; taimiraḥ janaḥ — ji ltar rab rib can dag gis/ /skra shad log par 'dzings pa ltar// keśoṇḍukaṃ yathā mithyā gṛhyate taimirairjanaiḥ la.a.162ka/112; timiraḥ— rab rib can la snang baslong la dpag bsam ljon pa ālokastimire… yācñākalpataruḥ a.ka.21ka/3.21.

{{#arraymap:rab rib can

|; |@@@ | | }}