rab smras

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab smras
kri. avadat — pad mo can gyisrab smras pa padmako'vadat a.ka.212ka/87.23; abravīt— gzhon nu gar mkhan ma yi gzugs/ /spangs nas 'phral la rab smras pa// vihāya nartakīrūpaṃ kumāraḥ sahasā'bravīt a.ka.133ka/66.96; abhāṣata — bdag ni ring por mi thogs par//'ong ba 'di nyid ces rab smras// ayamāgata evāhamacirādityabhāṣata a.ka.101ka/10.18; klu yis gzhon nu dbugs phyung nas/ /'dug cig ces pa rab tu smras// nāgaḥ kumāramāśvāsya sthīyatāmityabhāṣata a.ka.128ka/66.35; abhyadhāt — yi ge 'thor bar rab smras pa// prakīrṇākṣaramabhyadhāt a.ka.312ka/108.172; jagāda — ma yi chun ma de yis rab smras pa// yavīyasī sā jananī jagāda a.ka.52ka/59.23; provāca— de yis 'di dris khyim bdag gis/ /'dzum dang bcas pas rab smras pa// iti pṛṣṭo gṛhapatistena provāca sasmitaḥ a.ka.186kha/21.28; uvāca — mchu mdzes dmar bas phye ba so yi 'od/ /yal 'dab lta bu 'dzin cing rab smras pa// uvāca śoṇādharakāntibhinnāṃ dantadyutiṃ pallavitāṃ dadhānaḥ a.ka.30kha/53.35; prāha — thub pa des/ /gcom bskyungs de la rab smras pa// maunī sa tāṃ prāha laghusvanaḥ a.ka.138ka/67.45.

{{#arraymap:rab smras

|; |@@@ | | }}