rab tu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu
* avya.
  1. atīva — khyed gnyis mthong bar gyur pas na/ /bdag ni rab tu dga' bar 'gyur// atīva prīṇitaścāsmi yuṣmatsandarśanotsavāt jā.mā.126ka/145; atyantam — rab tu bag med par gnas pa atyantapramādavihāriṇaḥ sa.pu.107ka/172; abhyadhikam — gru yang 'jigs pa bzhin du rab g.yos bhīteva naurabhyadhikaṃ cakampe jā.mā.81ka/93; bhṛśam — mi 'phrogs pa dang yan lag ldan pa rab// ahāryatā'ṅgaiḥ samupetatā bhṛśam sū.a.148kha/30; rus pa'i tshal pa 'di 'dra ba zhig gre bar zug stezug rngus zug pa bzhin du bdag rab tu sdug bsngal zhing mchis idaṃ tvasthiśakalaṃ galāntare vilagnaṃ śalyamiva māṃ bhṛśaṃ dunoti jā.mā.210kha/246; pragāḍham — rgyu mtshan ni rab tu dang ba dang ldan pa'i sems so// nimittaṃ pragāḍhaprasādasahagataṃ cittam sū.vyā.211ka/115; gāḍham— rab dang sems dang ldan pa yis//tshogs gnyis rdzogs par bya ba'i phyir// gāḍhaprasannacittasya sambhāradvayapūraye sū.a.211ka/115; param — de yis rab tu zlog gyur kyang/ /lang tshos myos pa'i skyon gyis ni/ /zlog par ma gyur vāritā'pi paraṃ tena…yauvanonmādadoṣeṇa na nirvṛttā a.ka.149ka/68.90; pareṇa — de nas tshong pa de dag gis rab tu 'bad kyang gru bo che zlog ma nus atha te vāṇijakāḥ pareṇāpi yatnena nivartayitumaśaknuvantaḥ jā.mā.83ka/96; paramam — rgyal bu gzhon nu de gnyis rab tu mya ngan gyis non tau rājakumārau paramaśokābhibhūtau su.pra.56ka/110; de nas rngon pa de rab tu ya mtshan cher gyur tesmras pa atha sa naiṣādaḥ paramavismitamatiḥ…uvāca jā.mā.122kha/141; alam — gang gi lus kyi gzhan phan 'di/ /mi chung rab tu rgyas par byed// paropakāramatanuṃ tanuryasya tanotyalam a.ka.35ka/54.10; suṣṭhu — mig ya gcig la legs par rab tu rjes su bsrung bar bya'o snyam du sems ekamakṣi sādhu ca suṣṭhu cānurakṣitavyaṃ manyeran abhi.sphu.213ka/989; suṣṭhutaram — rgyal po de rab tu khros shing sa rājā…suṣṭhutaraṃ kopamupetya jā.mā.168kha/194; sphuṭataram — de lta yin dang de rtag pa nyid du khas len pa la tshad ma gnyis kyis rab tu gnod pa yin no// tataśca tasya nityatvābhyupagamaḥ sphuṭatarameva pramāṇābhyāṃ bādhyate ta.pa.218kha/906; tīvram — ro la chags pas rab rmongs pas/ /mdzub mos ro ni myang byas nas// aṅgulyā rasamāsvādya tattṛṣṇātīvramohitāḥ a.ka.233ka/26.8
  2. su ( rab 'byor subhūtiḥ) — rab 'byor de'i phyir chags pa rab tu phra ba bzhan dag kyang brjod par bya ste tena hi subhūte anyānapi sūkṣmatarān saṅgānākhyāsyāmi a.sā.170ka/95; ( rab tu goms pa svabhyastaḥ) — 'dod chags kyi dbang du gyur kyang chos la sems pa rab tu goms pa'i phyir madanavaśagato'pi svabhyastadharmasaṃjñatvāt jā.mā.76ka /87; ( rab nges suniścitam) — chos kyi bye brag ldan chos can/ /de ni rtags can du rab nges// dharmī dharmaviśiṣṭo hi liṅgītyetat suniścitam ta.sa.55ka/531; ( rab nyon mongs susaṃkliṣṭā) — nyon mongs pas ni rab nyon mongs//byang chub dam pa 'thob par 'gyur// kleśena ca susaṃkliṣṭā labhante bodhimuttamām sū.a.185ka/80
  3. (u. sa.) pra ( rab dga' praharṣaḥ) — lha yi pho nya mngon phyogs te//rab dga' rnam par rgyas pas smras abhyetya devadūtastān praharṣākulito'vadat a.ka.41ka/4.55; ( rab tu bskul ba pracodanam) — gdug pa'i sems can gzhan rnams la'ang/ /rab tu bskul ba 'di bya 'o// anyeṣāmapi duṣṭānāmidaṃ kāryaṃ pracodanam gu.sa.113kha/51; ( rab tu zos prabhuktaḥ) — las dang po la yang rab tu zhes pa'i sgra yod de/dper na 'bras chan rab tu zos so zhes bya ba lta bu'o+o// ādikarmaṇi praśabdo vartate, prabhukta odana iti yathā abhi.sphu.212ka/987; ( rab tu shes prajānāti) — sangs rgyas kyi byin gyi rlabs kyang yang dag pa ji lta ba bzhin du rab tu shes so// buddhādhiṣṭhānaṃ ca yathābhūtaṃ prajānāti da.bhū.266ka/58; pravi ( rab tu zhu ba pravilīyamānaḥ) — de ltar 'jigs pas dkrugs pa'i bzhin du gyur nas rkang lag dang yan lag dang nying lag thams cad rab tu zhu ba tasyaivaṃ bhayaviklavavadanasya karacaraṇasarvāṅgapratyaṅgapravilīyamānasya śi.sa.45kha/43; ati ( rab skul atipreraṇam) — khyogs kyis rab skul skrag pa yi/ /skye bo bud med khas brjod glu// dolātipreraṇatrastavadhūjanamukhodgatam …geyam kā.ā.341ka/3.182; ( rab rnyed dka' atidurlabhā) — ji ltar nor bu bzang po 'gro 'dir rab rnyed dka'// iha śubhamaṇiprāptiryadvajjagatyatidurlabhā ra.vi.126ka/110; ( rab bcings pa atibaddhaḥ) — bdag gzhan sna tshogs 'ching bas rab bcings pa// svaparavividhabandhanātibaddhaḥ sū.a.142kha/20; ud ( rab tu skye ba udbhavaḥ) — med pa nyid ni bdag cag gis/ /rab tu skye bar mthong gang phyir// asatāmeva dṛśyante yasmādasmābhirudbhavāḥ kā.ā.340kha/3.175; ( rab 'joms unmāthaḥ) — khengs pa rab 'joms grags dang nor nyams bde blag tu ni nye bar rgod// mānonmāthaiḥ prathitavibhavabhraṃśahelopahāsaiḥ a.ka.64kha/59.135; ( rab tu brtson pa udyuktaḥ) — 'jam dpal gzhon nur gyur pa ni sems can gyi khams thams cad yongs su smin par bya ba dang gdul ba la rab tu brtson pa'o// udyukto mañjuśrīḥ kumārabhūtaḥ sarvasattvadhātuparipākavinayāya ga.vyū.343kha/418; ( rab tu bka' stsal udghoṣayati) — gsang ba dag pa dmigs med pas/ /dkyil 'khor rab tu bka' stsal to// guhyaśuddhanirālamba udghoṣayati maṇḍalam gu.sa.103kha/29; sam ( rab tu chags pa saṃsaktaḥ) — ri khrod ma yi rkang bkod pas//sen rtsi rab tu chags pa bzhin// śabarīcaraṇanyāsasaṃsaktālaktakairiva a.ka.202ka/84.36; ( rab skyes sañjātaḥ) — slong ba bkag pas ngo tsha dag/ /rab skyes bzhin ras dman gyur pa'i// arthisaṃrodhasañjātalajjayā namitānanaḥ a.ka.50ka/5.40; sampra ( rab tu snang ba samprakhyānam) — rdzogs pa'i byang chub rab tu snang ba'i rnam pa bsgom pa saṃbodhisamprakhyānākārabhāvanaḥ sū.vyā.167ka/58; ( rab tu g.yos sampracalitaḥ) — rin po che'i ta la de dag kyang rab tu g.yos te te'pi…ratnatālāḥ sampracalitāḥ ga.vyū.33ka/128; ( rab tu bstan samprakāśayati) — sems can rnams ngal bso ba'i phyir bar du mya ngan las 'da' ba'i sa gnyis bshad cing rab tu bstan te antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati samprakāśayati sa.pu.72kha/121; samud ( rab brtson pa samudyamaḥ) — ngal dub 'bad rtsol ldan pa khyed//'khor ba yi ni las la bzhin//bya ba 'di la rab brtson pa/ /kye ma nyon mongs 'bras bu rtsom// aho kleśaphalārambhaḥ prayāsavyavasāyinām saṃsārakarmaṇīvāsmin vyāpāre vaḥ samudyamaḥ a.ka.152kha/15.10; ( rab tu brtson samudyataḥ) — kye ma bdag la bdud dag ni/ /bar chad bya bar rab tu brtson// aho batāntarāyaṃ me māraḥ kartuṃ samudyataḥ a.ka.228kha/25.48; ( rab tu chad pa samucchinnaḥ) — bstan pa thams cad rab tu chad pa de ni mya ngan las 'das pa'i dbyings zhes bya'o// sarvanirdeśasamucchinno nirvāṇadhātuḥ su.pa.27ka/6; samā ( rab tu drangs samākṛṣṭaḥ) — glang po chags ldan glang mo la/ /dga' ba'i zhags pas rab tu drangs// kariṇīpremapāśena samākṛṣṭaḥ sa kuñjaraḥ …rāgī a.ka.269kha/100.6; ā ( rab tu gzigs pa ālokanam) — mnyes gshin spyan ni bdud rtsi'i gnyen/ /dang bas rab tu gzigs pa yis/ /de yis myur bar dug bzhin du//dug dang bcas pa dug med thob// prasannālokanasudhābandhunā snigdhacakṣuṣā sa nināyāśu saviṣaṃ viṣaṃ nirviṣatāmiva a.ka.43ka/56.11; ( rab tu 'khyud āliṅgitā)— rba rlabs ltar g.yo ma yis rlung 'tshub dag la dogs pa med par rab tu 'khyud// vātālī jananī taraṅgataralā niḥśaṅkamāliṅgitā a.ka.236kha/89.188; ( rab tu rten āśrayate) — phyi rol gyi dngos po dang dngos po med pa la rab tu rnam par 'byed pa mi dmigs pas chad par lta ba la rab tu rten to// bāhyabhāvābhāvapravicayānupalabdherucchedadṛṣṭimāśrayante la.a.123ka/69; pari ( rab tu 'khrugs pa parikopaḥ) — lha rnams rab tu 'khrugs pas na/ /de yi yul ni rnam par 'jig// devatānāṃ parikopādviṣayo'sya vinaṅkṣyati su.pra.38ka/72; ( rab tu 'grub pa pariniṣpattiḥ) — kye rgyal ba'i sras de bzhin du sangs rgyas kyi chos thams cad kyang spyod pas rab tu 'grub pas sa sngon du 'gro ba'o// evameva bho jinaputra sarve buddhadharmā bhūmipūrvaṃgamāśca caryāpariniṣpattitaḥ da.bhū.172ka/5; ( rab tu 'dzin parigrahīṣyati) — dam pa'i chos mchog rnams kyang rab tu 'dzin// saddharmaṃ śreṣṭhaṃ ca parigrahīṣyati sa.pu.77kha/131; vi ( rab tu skyes pa virūḍhaḥ) — chos thams cad la dbang po dang ye shes kyi myu gu rab tu skyes pa sarvadharmendriyajñānāṅkuravirūḍhānām ga.vyū.309ka/31; ( rab brgyan vibhūṣitaḥ)— rgyan dang bral ba 'i mdzes sdug gis/ /rna ba'i zhags pa rab brgyan cing// nirābharaṇalāvaṇyakarṇapāśavibhūṣitam a.ka.70kha/60.18; ( rab tu snang vidṛśyate) — sems can dag gi sems sems la/ /sangs rgyas gzugs ni rab tu snang// citte citte tu sattvānāṃ buddhabimbaṃ vidṛśyate la.a.170ka/127; vyava ( rab tu lta ba vyavalokayati) — de chos thams cad la 'pho ba med pa dang 'jig pa med pa dang rten cing 'brel bar 'byung ba shes pas rab tu lta sa sarvadharmāṇāmasaṃkrāntitāṃ ca avināśitāṃ ca pratītya pratyayatayā vyavalokayati da.bhū.201ka/22; vyati ( rab tu 'das pa vyatikrāntaḥ)— ye shes niyul thams cad las rab tu 'das pa ste sarvaviṣayavyatikrāntaṃ hi jñānam su.pa.24ka/4; prati ( rab tu gnas pa pratiṣṭhā) — 'dir sku gzugs la sogs pa rnams kyi rab tu gnas pa ni iha pratimādīnāṃ pratiṣṭhā vi.pra.156kha/3.117; ( rab bsgribs pa praticchannaḥ) — bcom ldan 'das ni mthong gyur te//de yi mthu yis rab bsgribs pas/ /mdun na gnas pa'i bu ma mthong// bhagavantaṃ vyalokayat tatprabhāvapraticchannaṃ na tu putraṃ puraḥsthitam a.ka.81ka/62.83; ( rab tu rtogs pa pratibudhyate) — rab kyi rtsal gyis rnam par gnon pa gang de ltar chos khong du chud cing rab tu rtogs pa evaṃ hi suvikrāntavikrāmin dharmānavabudhyante pratibudhyante su.pa.30ka/9; pratyud ( rab tu rgal ba pratyuttīrṇaḥ) — de bzhin gshegs pa'jig rten gyi khams thams cad kyi gnod pa dang skyo ba las rab tu rgal ba zhes bya ba sarvalokadhātūpadravodvegapratyuttīrṇaśca nāma tathāgataḥ sa.pu.71ka/119; pratyava ( rab tu rtog pa pratyavekṣaṇam) — bsam gtan la mkhas shing rtogs pa'i blos rab tu rtog pa de yang thos pas mkhas pa med par mi 'byung ngo// tacca dhyānakauśalyaviniścayabuddhipratyavekṣaṇaṃ nānyatra śrutakauśalyāt da.bhū.197ka/19; ( rab tu rtog pratyavekṣate) — sngon gyi mtha' kun nas ma byung ba dang phyi ma'i mtha' 'pho ba med pa dang da ltar byung ba mi gnas par rab tu rtog go// pūrvāntāsambhavatāṃ ca aparāntāsaṃkrāntitāṃ ca pratyutpannāvyavasthitatāṃ ca…pratyavekṣate da.bhū.196ka/19; pratisam ( rab tu tshor pratisaṃvedayati) — bde ba yang lus kyis rab tu tshor te sukhaṃ ca kāyena pratisaṃvedayati da.bhū.198ka/20; ni ( rab tu 'gog par byed nirodhakaḥ) — skye bo'i 'dren byed rnams kyi bya ba mtha' dag rab tu 'gog par byed// sakalanayanavyāpārāṇāṃ janeṣu nirodhakaḥ a.ka.340ka/44.45; ( rab tu 'gyel nipatitā) — bdag po de ltar gyur mthong nas//smre sngags 'don cing rab tu 'gyel// patiṃ dṛṣṭvā tathāgatam vilapantī nipatitā a.ka.25kha/3.72; ( rab bcad nikṛttaḥ) — lag pa rkang pa rab bcad cing// nikṛttapāṇicaraṇā a.ka.158ka/72.21; ( rab tu bshad nyavedayat) — de dus mthong ba'i rmi lam ni/ /bdag po nyid la rab tu bshad// tatkālopanataṃ svapnaṃ dayitāya nyavedayat a.ka.220kha/24.139; nis ( rab tu gzir niṣpīḍyamānaḥ) — sems can gyi sdug bsngal dag gis rab tu gzir sattvaduḥkhairniṣpīḍyamānāḥ la.a.148ka/94; nir ( rab tu skyo nirviṇṇaḥ) — shi 'pho skye ba kun las rab tu skyo/ /bdag gi zhing yang yongs su dag par byed// nirviṇṇa sarvāsu cyutopapattiṣu sa.pu.77ka/130; ava ( rab tu rtogs pa avabodhaḥ) — ji lta ba bzhin du yod pa la brten nas blo ste/ yang dag pa ji lta ba bzhin du rab tu rtogs pa'i phyir ro+o// yathāvadbhāvikatāmupādāya buddhiḥ; yathābhūtārthāvabodhāt abhi.sphu.211ka/985; ( rab tu gnas avasthitaḥ) — sems can don phyir brtson 'grus yid ldan sbyin dang dul la rab tu gnas// sattvārthāya ca vīryayuktamanaso dāne dame'vasthitāḥ rā.pa.233ka/127; ( rab tu 'gyed avamuñcati) — ye shes kyi snang ba chen po rab tu 'gyed do// mahājñānālokamavamuñcati ga.vyū.314kha/400; abhi ( rab gsar abhinavaḥ) — rab gsar sprin gyi sgra la dga' zhing mngon 'dod gsal ba yis/ /rma bya rol sgeg gar dang 'phyar ba'i spyod la reg par byed// abhinavaghananāde vyaktaharṣābhilāṣaḥ spṛśati lalitanṛtyodvṛttavṛttiṃ mayūraḥ a.ka.186kha/21.26; ( rab sbyor abhiyujyate) — de mthong nas kyang 'dod ldan pa/ /sangs rgyas nyid phyir rab sbyor te// taṃ ca dṛṣṭvā'bhiyujyante buddhatvāya spṛhānvitāḥ ra.vi.123ka/101; abhipra ( rab tu 'bud pa abhiprapūraṇam) — chos kyi dung chen po rab tu 'bud pa dang mahādharmaśaṅkhābhiprapūraṇaṃ ca sa.pu.7kha/11; ( rab tu spyangs pa abhipralambitaḥ) — glang gi shing rta byin tedril bu g.yer kha'i dra ba rab tu spyangs pa gorathakānevānuprayacchet… sakiṅkiṇījālābhipralambitān sa.pu.30kha/53; abhisam ( rab tu 'gas 'gyur abhisaṃsphuṭati) — bltas pa tsam gyis snying yang rab tu 'gas 'gyur la// samprekṣaṇena hṛdayānyabhisaṃsphuṭanti la.vi.152ka/224; upa ( rab tu rgyu ba upacāraḥ)— sems can gyi sems thibs po rab tu rgyu ba yang dag pa ji lta ba bzhin du rab tu shes te sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti da.bhū.251kha/49; ( rab tu gtses upadrutam)— 'di gnyis kyis ni 'di kun rab tu gtses/ /de bas chos kyi don du dgon par mchi// upadrutaṃ sarvamitīdamābhyāṃ dharmārthamasmādvanamāśrayiṣye jā.mā.204ka/236; ( rab tu skye ba upajāyate) — rnam shes bems po'i rang bzhin las/ /bzlog par rab tu skye ba ste// vijñānaṃ jaḍarūpebhyo vyāvṛttamupajāyate ta.sa.73ka/682; dra. ( rab mdzes cārutaram) — rab mdzes snyan ngag kāvyaṃ cārutaram a.ka.28kha/53.14;

{{#arraymap:rab tu

|; |@@@ | | }}