rab tu 'jug

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu 'jug
* kri.
  1. praviśati — sa 'og snang ba min pa'i yul du rab 'jug pātālaṃ praviśantyalokaviṣayam a.ka.4ka/50.32; prasarpati — tha dad mtshungs pa yin na rigs/ /nye ba gang gis 'ga' zhig la/ /rab 'jug tulye bhede yayā jātiḥ pratyāsattyā prasarpati kvacit pra.vṛ.307kha/54; avatarati — sangs rgyas kyi rnam par 'phrul ba rgya mtsho de dag la rab tu 'jug go// tān…buddhavikurvitasamudrānavataranti ga.vyū.307ka/30; da.bhū.255kha/52; pravartate — dbyangs bdun rdzogs pa 'di dag ni/ /tha dad lam du rab tu 'jug// pūrṇasaptasvaraḥ so'yaṃ bhinnamārgaḥ pravartate kā.ā.340kha/3.170; sampravartate — mtshan ma 'brel las nor ba yi/ /rnam par rtog pa rab tu 'jug// bhrāntinimittasambandhādvikalpaḥ sampravartate la.a.173ka/132; vartate — sangs rgyas thams cad byon 'gyur na/ /gzhan rnams rab 'jug lta ci smos// sarvabuddhāḥ samāyānti kā kathā'nyeṣu vartate sa.du.110kha/172
  2. pravartet— 'di ni nor bu ma yin no snyam pa'i 'du shes rab tu 'jug go// nāyaṃ maṇiriti saṃjñāṃ pravarteyuḥ ra.vyā.113ka/75;

{{#arraymap:rab tu 'jug

|; |@@@ | | }}