rab tu bstan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu bstan pa
* kri.
  1. pratipādyate — mig la sogs pa rnams la ni/ /gzhan don nyid gang rab bstan nas// pārārthyaṃ cakṣurādīnāṃ yat punaḥ pratipādyate ta.sa.13ka/149; prakāśyate — rigs … /khyad par de la 'jug don can/ /sgra rnams kyis ni rab tu bstan// tadviśeṣāvagāhārthairjātiḥ śabdaiḥ prakāśyate pra.vā.119kha/2.28; samprakāśayati — sems can rnams ngal bso ba'i phyir bar du mya ngan las 'da' ba'i sa gnyis bshad cing rab tu bstan te antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati samprakāśayati sa.pu.72kha/121
  2. uddekṣyati — ming dang tshig dang yi ge'i tshogs kyi mtshan nyid rab tu bstan to// nāmapadavyañjanakāyānāṃ lakṣaṇamuddekṣyāmaḥ la.a.100ka/46
  3. sandideśa— mchog gi chos/ /'jig rten gsum po dge ba la/ /sbyor ba de yis rab tu bstan// sandideśa sa saddharmaṃ trailokyakuśalodyataḥ a.ka.347ka/46.3; prakāśayati sma — tshigs su bcad pa'i dbyangs kyis rab tu bstan pa gāthābhigītena samprakāśayati sma ma.vyu.6372 (91ka)
  4. pradarśayet— gang zhig nu ma ston pa la/ /de yi mtshams ni rab tu bstan// stanaṃ darśayed yastu sīmāṃ tasya pradarśayet he.ta.7kha/22; darśayet — nor skyong 'dul ba'i phyag gis lag pa rab tu bstan na khyi 'bros par 'gyur ro// dhanapālavaineyahastena hastaṃ darśayet śvā palāyate he.ta.4kha/10; gang zhig gos ni ston pa la/ /de yi rtse gsum rab tu bstan// paṭaṃ sandarśayed yastu triśūlaṃ tasya darśayed he.ta.7kha/22;

{{#arraymap:rab tu bstan pa

|; |@@@ | | }}