rab tu mkhyen pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu mkhyen pa
* kri. prajānāti — 'di ni sdug bsngal 'phags pa'i bden pa'o zhes bya ba yang dag pa ji lta ba bzhin du rab tu mkhyen to+o// idaṃ duḥkhamāryasatyamiti yathābhūtaṃ prajānāti abhi.sphu.151kha/874;
  • kṛ.
  1. suviditaḥ — de yang bcom ldan 'das kyis stong pa nyid du rab tu gzigs rab tu mkhyen legs par mngon du mdzad pas tacca bhagavatā śūnyataḥ sudṛṣṭaṃ suviditaṃ susākṣātkṛtam śi.sa.142kha/136
  2. prajānat— rdzogs pa'i sangs rgyas rab mkhyen gyis/ … /tshor ba sdug bsngal bar gsungs so// vedanā duḥkhataḥ proktā saṃbuddhena prajānatā abhi.bhā.5kha/882.

{{#arraymap:rab tu mkhyen pa

|; |@@@ | | }}