rab tu mtho ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu mtho ba
vi. samunnataḥ — rab tu mtho ba'i rigs samunnatasya vaṃśasya a.ka.296ka/108.46; abhyunnataḥ — mthu yis rab mtho grags snyan dag/ /gsal ba'i gos can sa gsum du// abhyunnataprabhāvo'yaṃ lasatsitayaśoṃśukaḥ …tribhuvane a.ka.44ka/4.92; prāṃśuḥ — rab mtho gser zhun lta bur mdzes pa'i sku/ /phrag mdzes dpung pa pus mo'i bar mngon dga'// prāṃśuṃ kṣaratkāñcanakāntakāyaṃ suskandhamājānubhujābhirāmam a.ka.77kha/7.70; proccaḥ — rgyun chad med par dge bsgrubs pa/ /sa yis 'dzin par bzod ma gyur/ /sems can dge ba rab bsgrubs pa//rab mtho ri bo brgya bas lci// acchinnottaptakuśalaṃ dhartuṃ na kṣamate kṣitiḥ sa tva (sattva li.pā.)muttaptakuśalaḥ proccaśailaśatād guruḥ a.ka.226kha/25.27; prāṅguḥ — rtse gsum zhes pa'i ri/ /rab tu mtho ba dag tu slebs// āsādyate prāṅgustriśaṅkurnāma parvataḥ a.ka.60kha/6.84; tuṅgaḥ — mdzes sdug rgyun bzhin rab tu mtho ba'i shangs// lāvaṇyadhārāyitatuṅganāsam a.ka.77kha/7.70; uccaḥ — nga rgyal bzhin du rtse mo ni/ /rab tu mtho ba'i ri de zhig// ahaṅkāra ivātyuccaśirāḥ so'drirvyagīryata a.ka.226kha/25.24.

{{#arraymap:rab tu mtho ba

|; |@@@ | | }}