rab tu rgyas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu rgyas pa
* kri. prapuṣṇāti — lta ba gnyis po rab rgyas te/ /rnam par bzlog par mi mthong ngo// dṛṣṭidvayaṃ prapuṣṇanti na paśyanti viparyayāt la.a.114kha/61; sphurati— don dam rnam par rig min su zhig gi ni ming tsam las//gang yang skye bas bcings pa'i lhan skyes dngos po rab tu rgyas// aviditaparamārthe kasyacinnāmamātre sphurati sahajabhāvaḥ ko'pi janmānubandhaḥ a.ka.186kha/21.26;
  • kṛ.
  1. pravṛddhaḥ — nor gyi tshogs pa rab rgyas kyang// pravṛddhairapi vittaughaiḥ a.ka.92kha/9.75; protphullaḥ — pad ma rab tu rgyas pa'i zhal// protphullakamalānanaḥ nā.sa.1ka/2; samutphullaḥ — rab rgyas pad ma'i 'phreng ldan gyis//pad+mo can ltar samutphullakamalālīlākamalinī (kamalinīva li.pā.) a.ka.37kha/55.12; samphullaḥ — lo 'dab gsar 'khrungs nags tshal dang/ /'dab brgya rab tu rgyas pa'i rdzing// utprabālānyaraṇyāni vāpyaḥ samphullapaṅkajāḥ kā.ā.330ka/2.239; utphullaḥ — ut+pa la rab tu rgyas pa'i nags tshal utphullotpalakānanasya a.ka.358ka/48.13; prabuddhaḥ — nyi ma'i 'od kyis pad mo ni/ /rab tu rgyas pa lta bur mdzes// babhāse sūryakiraṇaprabuddhakamalopamaḥ a.ka.335ka/43.8; pratibuddhaḥ — byang chub sems dpa'i ting nge 'dzin chos kyi dbyings ma lus pa thams cad kyi gnas kyi pad mo'i tshal rab tu rgyas pa niravaśeṣasarvadharmadhātupadma (?pada bho.pā.)nalinīpratibuddhena bodhisattvasamādhinā ga.vyū.307ka/29; vikasitaḥ — zhal gyi pad+ma rab tu rgyas pa vikasitavadanakamala(–) ta.si.68ka/179; unmīlitaḥ — rab rgyas dzA ti'i me tog dri ldang unmīlitamālatīsurabhayaḥ nā.nā.231kha/58; pad ma rab tu rgyas pa'i mtsho 'gram na/ /btsun mo rnams ni rab tu dga' zhing rtse// toyeṣu conmīlitapaṅkajeṣu reme svabhāvātiśayairvadhūnām jā.mā.164ka/190; prabhūtaḥ — dbul dang mgon med rnams la ster zhing nye bar mkho bar gyur pa rab tu rgyas pa'i dpal// dīnānāthagaṇārpaṇopakaraṇībhūtaprabhūtaśriyaḥ a.ka.184ka/21.1; pratataḥ — rab rgyas blo yis rtogs par dka' durvijñeyāḥ pratatamatibhiḥ a.ka.268ka/32.33; vitataḥ — der ni jo bo'i bka' yis skye rgu rnams/ /nye bar gdung ba rab rgyas ci yang gyur// tatra prajānāṃ vitatopatāpaḥ ko'pi pravṛttaḥ prabhuśāsanena a.ka.314ka/40.78; prakīrṇaḥ — 'phral la snying rje'i 'od zer snang ba rab tu rgyas pa yis// sadyaḥprakīrṇakaruṇākiraṇaprakāśaḥ a.ka.260kha/95.1; prapannaḥ — lta ba kun la rnam sdang zhing/ /gti mug rab tu rgyas pa des/ /rmongs las zad byed pa nyid la/ /mngon par gus pa lhag par gyur// maurkhyānmohaprapannasya sarvadarśanavidviṣaḥ tasya kṣapaṇakeṣveva babhūvābhyadhikādaraḥ a.ka.86kha/9.3; ūrjitaḥ — mi yi dbang po'i snying stobs ni/ /rab rgyas de mthong lha dbang gis// manujendrasya devendrastaddṛṣṭvā sattvamūrjitam a.ka.25kha/3.73; sphītaḥ — shA kya rnams kyi grong khyer sngon/ /ser skya'i gzhi ni rab rgyas par// śākyānāṃ nagare pūrvaṃ sphīte kapilavastuni a.ka.113kha/11.2; prauḍhaḥ mi.ko.146kha; prabhūtaḥ— dbul dang mgon med rnams la ster zhing nye bar mkho bar gyur pa rab tu rgyas pa'i dpal// dīnānāthagaṇārpaṇopakaraṇībhūtaprabhūtaśriyaḥ a.ka.184ka/21.1; ucchalitaḥ — mkha' ltar dri med rang dbang du//dran pa rab tu rgyas pas smras// jagāda gaganasvacchasvacchandocchalitasmṛtiḥ a.ka.219kha/24.130
  2. jṛmbhamāṇaḥ — nu ma rab rgyas 'di dag gi// anayoḥ…stanayorjṛmbhamāṇayoḥ kā.ā.1321kha/1.87; lasat — rab rgyas me tog mtshungs pas til rnams dag la bsgo ba bzhin/ /srog chags rnams la rang gi bag chags bzhag nas 'gro bar 'gyur// gacchanti jantuṣu lasatkusumopamāni līnaṃ tileṣviva nidhāya nijādhivāsam a.ka.141ka/68.1;
  1. prasaraḥ — yan lag ji snyed bsgyur ba dang/ /tshig rnams rab tu rgyas pa nyid/ /he ru ka dpal gnas bzhugs pas/ /de snyed sngags dang phyag rgya yin// yāvanto (hya)ṅgavikṣepā vacasaḥ prasarāṇi ca tāvanto mantramudrāḥ syuḥ śrīherukapade sthite he.ta.8kha/24; utsekaḥ — stobs rab rgyas pas balotsekāt a.ka.277kha/103.12; tatiḥ — 'di ni sbyin pa'i dpag bsam shing gi mtshungs med 'bras bu rab rgyas atulaphalatatiḥ sā dānakalpadrumāṇām a.ka.46kha/4.119; pratānaḥ — gang zhig phug tu rgyal ba'i rtogs brjod dang/ /gser gyi gzugs brnyan rab tu rgyas par gyur// yeṣāṃ suvarṇapratimāpratānajināvadānānyabhavan guhāsu a.ka.292kha/108.11; sambhāraḥ — grags pa'i dri bzang rab rgyas pas/ /phyogs kyi khongs ni yang dag rdzogs// yaśaḥsaurabhasambhārasampūritadigantaraḥ a.ka.24ka/3.55; utsāhaḥ — gser gyi phreng bas spras pa yi//rta yis bgrod par byed de la/ /yon tan rab rgyas mi bzod pa'i/ /g.yo can sngon du phyogs nas smras// taṃ vrajantaṃ turaṅgeṇa kāñcanadāmaśobhinam ūcurviṭāḥ samabhyetya guṇotsāhāsahiṣṇavaḥ a.ka.324kha/41.7
  2. = rab rgyas nyid pratānatā — rab tu rgyas pa'i dmigs pa pratānatālambanam ma.bhā.26ka/187; vaipulyam — rab rgyas bdag gis ma brlabs zhes//thog mar tshig de brjod par bya// prathamaṃ vāca bhāṣeyā nāhaṃ vaipulyaśikṣitaḥ śi.sa.190kha/189.

{{#arraymap:rab tu rgyas pa

|; |@@@ | | }}