rab tu rtogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu rtogs pa
* kri. pratividhyati — chos kyi dbyings rab tu rtogs so// dharmadhātoḥ pratividhyati ma.ṭī.238ka/77; pratibudhyate — rab kyi rtsal gyis rnam par gnon pa gang de ltar chos khong du chud cing rab tu rtogs pa de'i phyir byang chub sems dpa' zhes bya'o// evaṃ hi suvikrāntavikrāmin dharmānavabudhyante pratibudhyante, tenocyante bodhisattvā iti su.pa.30ka/9; pratyavekṣate — byang chub sems dpa' byang chub sems dpa'i sa gsum pa la gnas pa ni 'du byed kyi rnam pa thams cad la mi rtag pa yang dag par ji lta ba bzhin du rab tu rtogs so// bodhisattvastṛtīyāyāṃ bodhisattvabhūmau sthito'nityatāṃ ca sarvasaṃskāragatasya yathābhūtaṃ pratyavekṣate da.bhū.195kha/19; pratipadyate — byis pa la yang sngon goms pa'i//'du byed gang zhig rab tu rtogs// yāṃ pūrvāhitasaṃskāro bālo'pi pratipadyate ta.pa.2kha/450;
  1. avabodhaḥ — ji lta ba bzhin du yod pa la brten nas blo ste/ yang dag pa ji lta ba bzhin du rab tu rtogs pa'i phyir ro+o// yathāvadbhāvikatāmupādāya buddhiḥ; yathābhūtārthāvabodhāt abhi.sphu.211ka/985; prabodhanam — 'gro ba rab tu rtogs par bsgrub la chas shing skyon rnams ma lus 'joms byed pa/ … bcom ldan sannaddhaṃ jagataḥ prabodhanavidhau niḥśeṣadoṣāpahaṃ…bhagavantam a.ka.292ka/108.8
  2. prativedhaḥ — rab kyi rtsal gyis rnam par gnon pa de ltar skye ba med cing 'gog pa med pa'i phyir gang 'byung ba dang nub pa rtogs pa de nub pa rab tu rtogs pa ste evaṃ suvikrāntavikrāmin yaḥ samudayāstaṅgamaprativedhaḥ anutpādāya anirodhāya, so'staṅgamaprativedhaḥ su.pa.26ka/6; des ni bag chags rtogs dang zhi ba dang rab tu rtogs pas rnam par grol bar byed vāsanabodhanaśamanaprativedhaistadvimocayati sū.vyā.164kha/55; 'di ni rten cing 'brel bar 'byung ba rab tu rtogs pa zhes bya'o// ayamucyate pratītyasamutpādaprativedhaḥ su.pa.26ka/6;

{{#arraymap:rab tu rtogs pa

|; |@@@ | | }}