rab tu skrag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu skrag pa
* saṃ. santrāsaḥ — de nas lag na zhags pa de/ /mthong nas 'phral la rab skrag cing/ /g.yo ba ri dwags mig can ma/ /mi 'am ci rnams mtho ris song// tataḥ santrāsataralāḥ sahasā hariṇekṣaṇāḥ kinnaryo divamutpetuḥ pāśahastaṃ vilokya tam a.ka.94kha/64.83; trāsaḥ — der ni glang pos rab skrag nas//dge slong thams cad bros pa'i tshe// vidruteṣu gajatrāsāt teṣu sarveṣu bhikṣuṣu a.ka.242kha/28.23;

{{#arraymap:rab tu skrag pa

|; |@@@ | | }}