rab tu spro ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu spro ba
* kri. sarpati — 'od kyi bdud rtsis phyogs tshim rab tu spro// prabhāmṛtaiḥ sarpati tarpitāśaḥ a.ka.254kha/93.67;
  • saṃ.
  1. utsāhaḥ — ba da ra yi gling 'gro la/ /rab tu spro ba yongs su zungs// badaradvīpayātrāyāmutsāhaḥ parigṛhyatām a.ka.59ka/6.65; protsāhanā — slar rab tu spro bar byed par 'gyur snyam nas sprul pa'i byin gyi rlabs kyis mngon par rtogs par rab tu ston to// punarapi protsāhanāṃ kariṣyata iti kṛtvā nirmitādhiṣṭhānābhisamayaḥ pradarśyate mayā la.a.110kha/57
  2. prasaraḥ — 'od rab spro bas nyi ma dang/ /skye bo dga' bas zla ba dang //mthong bas stobs gcod dbang po yi/ /gzugs mchog 'di yis rnam par 'dzin// pratāpaprasarāt sauramaindavaṃ jananandanāt aindraṃ dṛpta (dṛṣṭa li.pā.)balacchedād divyaṃ rūpaṃ bibhartyayam a.ka.41kha/4.60; utsarjanam — slar yang shes rab thabs kyi bdag nyid thugs dang gsung dang sku'i chos kyis dkyil 'khor rab tu spro bar bya ste punaḥ prajñopāyātmakena cittakāyavāgdharmeṇa maṇḍalotsarjanaṃ kuryāt vi.pra.47kha/4.49;
  • vi.
  1. viniḥsṛtaḥ — nyi bzhin ye shes snang ba rab spro gang/ /rnam dag rin chen yid bzhin nor 'dra'i thugs// sadārkavajjñānaviniḥsṛtadyutirviśuddhacintāmaṇiratnamānasaḥ ra.vi.127ka/112
  2. udbhaṭaḥ — sa gzhi skyong ba'i dmag gi tshogs/ /g.yul du 'jug pa rab spror gyur// babhūva bhūmipālasya sainyaṃ raṇarasodbhaṭam a.ka.27kha/3.94.

{{#arraymap:rab tu spro ba

|; |@@@ | | }}