rab tu spyod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu spyod pa
* kri.
  1. prabhuñjate — mtho ris phan byed chos ston pa/ /gling bzhi rnams la rab tu spyod// svargaṃ prabhuñjate dvīpāṃścaturo dharmaśāsanaḥ la.a.188ka/159; pratyanubhavati — snang ba dang mi snang ba la'ang rab tu spyod de āvirbhāvaṃ tirobhāvamapi pratyanubhavati da.bhū.199ka/21; carati — sgro 'dogs pa dang skur ba la/ /mi mkhas de dag rab tu spyod// samāropāpavādeṣu te carantyavipaścitaḥ la.a.83ka/30
  2. pracariṣyati — gang na sdig rab tu spyod pa de na yatra pāpaṃ pracariṣyati tatra sa.du.126ka/226;

{{#arraymap:rab tu spyod pa

|; |@@@ | | }}