rab tu ston pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu ston pa
* kri.
  1. pradarśyate — med na mi 'byung ba nyid dpe de dag gis rab tu ston to// sa evāvinābhāvo dṛṣṭāntābhyāṃ pradarśyate pra.vṛ.270ka/11; samprakāśayati — chos kyi rnam grangs 'di rab tu ston te imaṃ dharmaparyāyaṃ samprakāśayati sa.pu.107ka/172; samprakāśeti— yon tan rnam par 'gyur ba yang/ /slob ma rnams la rab tu ston// śiṣyebhyaḥ samprakāśeti guṇānāṃ ca vikāritā la.a.179ka/144; nidarśayati— byang chub sems dpa' 'di dag nyan thos gyur/ /rang rgyal byang chub par yang rab tu ston// tatu śrāvakā bhontimi bodhisattvāḥ pratyekabodhiṃ ca nidarśayanti sa.pu.77ka/130; darśayati — bdag nyid 'dod chags bcas shing zhe sdang bcas/ /gti mug bcas par yang ni rab tu ston// sarāgatāmātmani darśayanti sadoṣatāṃ cāpi samohatāṃ ca sa.pu.77ka/130; pravadati — mchog tu dga' skyes chos rnams rab ston cing// prāmodyajātāḥ pravadanti dharmam sa.pu.6ka/7; upadiśyate — 'di yod pas ni 'di 'byung ste//rkyen rnams la ni rgyu med pa//gsal bar byed pas rab tu ston// asmin satīdaṃ bhavati pratyayāścāpyahetukāḥ vyañjakenopadiśyante la.a.190kha/163
  2. samprakāśayati sma — tshangs par spyod padon bzang po tshig 'bru bzang poyang dag par rab tu ston to// svarthaṃ suvyañjanaṃ…brahmacaryaṃ samprakāśayati sma rā.pa.228ka/120;
  1. pradarśitaḥ — gang phyir rtag tu spyad pa ni/ /de las rgya cher rab ston pas/ /bslab pa kun las btus pa yang/ /nges par yang dang yang du blta// śikṣāsamuccayo'vaśyaṃ draṣṭavyaśca punaḥ punaḥ vistareṇa sadācāro yasmāttatra pradarśitaḥ bo.a.14ka/5.105;

{{#arraymap:rab tu ston pa

|; |@@@ | | }}