rab tu zhugs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu zhugs pa
* bhū.kā.kṛ. praviṣṭaḥ — 'khor ba'i 'brog dgon pa chen por rab tu zhugs la saṃsārāṭavīkāntārapraviṣṭasya ma.mū.192ka/128; 'dir 'chi ba'i nyin zhag la dbu mar srog rab tu zhugs te iha madhyamāyāṃ maraṇadine prāṇapraviṣṭaḥ vi.pra.277ka/2.106; anupraviṣṭaḥ — de de lta bu'i ( ye shes kyi ) sa dang ldan zhing theg pa chen po'i dkyil 'khor la rab tu zhugs pa sa evaṃ jñānabhūmyanugato mahāyānamaṇḍalānupraviṣṭaḥ da.bhū.246kha/47; prayātaḥ — stobs ldan sa 'og rab tu zhugs/ /da d+hi tsa yang rus lhag nyid// baliḥ prayātaḥ pātālaṃ dadhīco'pyasthiśeṣatām a.ka.41kha/4.61; anuprayātaḥ — kye ma sems can 'di dag ni bdag dang bdag gi la mngon par zhen cing phung po'i gnas las ma 'phags pa phyin ci log bzhi la rab tu zhugs pa ātmātmīyābhiniviṣṭā bateme sattvāḥ skandhālayānuccalitāścaturviparyāsānuprayātāḥ da.bhū.192ka/18; prasthitaḥ — lam gol rab zhugs stobs chung ba'i/ /sems can rnams la snying rje 'o// utpathaprasthitān sattvāndurbalān karuṇāyate sū.a.215ka/120; pravṛttaḥ — da ni mi bdag zhe sdang gis/ /tshul ngan gnod byed la rab zhugs// adhunā dveṣadurvṛttaḥ pravṛttanikṛtirnṛpaḥ a.ka.91kha/9.65; spyi bo 'gems la rab tu zhugs// śirā pāṭayituṃ pravṛttaḥ a.ka.33ka/3.158; sampravṛttaḥ — phan par rab zhugs hitasampravṛttaḥ a.ka.33ka/53.54; prayuktaḥ — de la byang chub sems dpa' rnams kyi bsdu ba dman pa dang 'bring dang mchog ni theg pa gsum la rab tu zhugs pa dag la rig par bya ste tatra hīnamadhyottamaḥ saṃgraho bodhisattvānāṃ yānatrayaprayukteṣu veditavyaḥ sū.a.210kha/114; avatīrṇaḥ — zhi ba'i lam la rab zhugs pa/ /mya ngan 'das thob 'du shes can// śāntimārgāvatīrṇāṃśca prāpyanirvāṇasaṃjñinaḥ ra.vi.119ka/88; avakrāntaḥ — de ni byang chub sems dpa'i skyon med par rab tu zhugs pa lags so'vakrānto bodhisattvaniyāmam ga.vyū.305ka/393; pratiṣṭhitaḥ — bsam gyis mi khyab pa'i de bzhin gshegs pa'i phrin las gang la rab tu zhugs pa'i de bzhin gshegs pa'i sku nam mkha'i rang bzhin yang mi 'dor la yatrācintye tathāgatakarmaṇi pratiṣṭhitastathāgata ākāśasvabhāvatāṃ ca kāyasya na vijahāti ra.vyā.87kha/24; ārūḍhaḥ — delang tsho gsar par rab zhugs te/ /rig gnas kun gyi pha rol phyin// saḥ… navayauvanamārūḍhaḥ sarvavidyāsu pāragaḥ a.ka.38ka/4.17; prahitaḥ — thog mar go cha'i brtson 'grus de nas ni/ /tshul bzhin rab zhugs sbyor ba'i brtson 'grus te// sannāhavīryaṃ prathamaṃ tataśca prayogavīryaṃ vidhivat prahitam sū.a.208ka/111; praskannaḥ ma.vyu.7172 (102ka);
  • saṃ.
  1. praveśaḥ — dpral bar srog ni rab tu zhugs shing gnyis ka'i bgrod pa bcom pa zhes pa 'gro ba dang 'ong ba dang bral ba ni rtse gcig sems pa zhes bya ba dpral bar srog 'dzin pa'o// lalāṭe prāṇapraveśaḥ ubhayagatihata iti gamanāgamanarahitaḥ dhāraṇā prāṇasya lalāṭe ekacittaṃ nāma vi.pra.66kha/4.116
  2. prasthānam, vijigīṣo prayāṇam mi.ko.50ka

{{#arraymap:rab tu zhugs pa

|; |@@@ | | }}