rags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rags pa
* vi. sthūlaḥ, o lā — rdo ba rags pa bzhin du sthūlopalānāmiva a.ka.192ka/22.1; mig gis gzung bar bya ba phyi rol gyi yan lag can yang rags pa yin no// sthūlaṃ ca bāhyacākṣuṣamavayavidravyam ta.pa.111kha/674; rdul gnyis po can gyi mthar thug pa'i rags pa yin no// dvyaṇukaparyantaṃ sthūlam pra.a.36ka/41; rags pa ni nyin mo'i mtshan nyid do//phra mo ni thun mtshams kyi mtshan nyid do//gzhan ni mtshan mo chen po'i mtshan nyid do// sthūlā divālakṣaṇā, sūkṣmā sandhyālakṣaṇā, parā mahāniśālakṣaṇā vi.pra.268kha/2.86; audārikaḥ — rags pa ni thogs pa dang bcas pa'o// audārikaṃ sapratigham abhi.bhā.35ka/57; me'i cha lugs can gyi bu lus 'di ni gzugs can/ rags pa/ 'byung ba chen po bzhi'i rgyu las byung ba ste ayaṃ khalvagnivaiśyāyana kāyo rūpī audārikaścāturmahābhūtikaḥ a.śa.280kha/257; kha zas rags pa bza' bar sems btud do// audārikamāhāramāhartuṃ cittaṃ nāmayati sma la.vi.130ka/193; audārikī — rnyed pa dang bkur sti ni rags pa'o// sgrub pa ni phra ba'o// lābhasatkārato audārikī pratipattitaḥ sūkṣmā sū.vyā.211kha/115; sthavīyasī — rgyab kyi tshigs rus lcags sgrog can//rags pa 'di ni khyod kyi'o// sthavīyasī tavaiveyaṃ pṛṣṭhasthūṇāsthiśṛṅkhalā a.ka.225ka/89.48; mahān — rags pa nyid kyi rdzas la 'du ba rnams ni dmigs pa'i mtshan nyid du 'gyur ba nyid yin te mahatyeva hi dravye samavetānāmupalabdhilakṣaṇaprāptatvam ta.pa.274ka/262;

{{#arraymap:rags pa

|; |@@@ | | }}