rang bzhin can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rang bzhin can
* vi. svābhāvikī — des na nus pa rang bzhin can yin no// ataḥ svābhāvikī śaktiḥ ta.pa.220kha/912; svabhāvinī— de la g.yon pa dang g.yas pa dang dbu ma'i rtsa gsum ni/ snying stobs dang rdul dang mun pa'i rang bzhin can te tatra vāmadakṣiṇamadhyamāstisro nāḍyaḥ sattvarajastamaḥsvabhāvinyaḥ vi.pra.252ka/2.65; rūpī — de bzhin du bcom ldan 'das kyang bde ba chen po'i rang bzhin can de'i nang du gnas so+o// evaṃ bhagavānapi mahāsukharūpī tatrāntargataḥ vi.pra.128ka/3.56; svarūpakaḥ — dri za'i grong khyer rnam pa dang //pra phab pa yi rang bzhin can//thabs dang shes rab bdag nyid sbyor//e waM yi ge de la 'dud// gandharvanagarākāraṃ pratisenāsvarūpakam prajñopāyātmakaṃ yogaṃ evaṃkāraṃ praṇamya tam vi.pra.108ka/1, pṛ.2; rūpiṇī — srid gsum skyed par mdzad ma stong pa nyid rnam pa thams cad pa nA da'i rang bzhin can tribhuvanajananī śūnyatā sarvākārā nādarūpiṇī vi.pra.127kha/3.56; de ltar skye ba rnam pa brgyad ni dngos po'i rang bzhin can te dngos po'i skye ba'o// evamaṣṭadhā jātirvasturūpiṇī vastujātiḥ vi.pra.45kha/4.47; svarūpiṇī — ye shes lnga yi rang bzhin can// pañcajñānasvarūpiṇī he.ta.21ka/68; jātikaḥ — gal te rang bzhin can yin na dngos gzhi'o// gal te ma yin na nyes byas so// jātikaṃ cet maulam na ced duṣkṛtam vi.sū.45kha/58; prakṛtikaḥ — gzhan de'i rang bzhin can de la dga' ba rnams bsdu ba 'ambyed na nyes pa med do// anāpattiḥ pareṣāṃ tatprakṛtikānāṃ tadārāmāṇāṃ saṃgrahāya vā bo.bhū.91ka/116; prākṛtaḥ — rang bzhin la yod pa ni rang bzhin can te/ ngo bo nyid ces bya ba'i don to// prakṛtau bhavaṃ prākṛtam, svābhāvikamityarthaḥ ta.pa.170ka/797;

{{#arraymap:rang bzhin can

|; |@@@ | | }}