rdul phran

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rdul phran
# = rdul phra rab aṇuḥ, paramāṇuḥ — rdul phran rdul phran la 'jug med/ /de ni skabs med mnyam pa yin// nāṇoraṇau praveśo'sti nirākāśaḥ samaśca saḥ bo.a.34kha/9.95; kho bos bum pa la sogs pa/ /rdul phran tshogs can yin par 'dod// aṇusaṃhatimātraṃ ca ghaṭādyasmābhiriṣyate ta.sa.4kha/65; paramāṇuḥ — phyi rol don du snang ba 'di'i/ /bdag nyid ji ltar snang ba yin/ /'on te rdul phran rang bzhin nam/ /yang na yan lag can mtshan nyid// bhāsamānaḥ kimātmā'yaṃ bāhyo'rthaḥ pratibhāsate paramāṇusvabhāvaḥ kiṃ kiṃ vā'vayavilakṣaṇaḥ ta.sa.72ka/671
  1. = rdul phra mo aṇuḥ, mānaviśeṣaḥ — rdul phra mo las bsgres te grangs bzhag pa la/ pa ra mA NuH rdul phra rab/ a NuH rdul phran mi.ko.21kha; aṇukaḥ — sku la rdul phran du yod ces/…/me lce la ni rdul phran du// katyaṇuko bhavetkāyaḥ…vahneḥ śikhā katyaṇukā la.a.66kha/15
  2. reṇuḥ — char pa bab pas rdul phran bkab pa bzhin/ /khyod kyis gang zhig rab tu zhi bar byas// reṇuḥ samudyanniva toyadena kaścopanītaḥ praśamaṃ tvayātra jā.mā.113kha/132.

{{#arraymap:rdul phran

|; |@@@ | | }}