re re la

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
re re la
ekaikasyām — rdzing bu de dag re re la'ang them skas them pa rin po che'i rang bzhin sna tshogs pa rnam pa tha dad pas brgyan pa brgyad brgyad yod de ekaikasyāṃ ca puṣkariṇyāmaṣṭāvaṣṭau sopānāni nānāvicitraiḥ ratnamayaiḥ sopānaphalakaiḥ pratimaṇḍitāni a.sā.427kha/241; ekaikatra — mchod rten re re la yang mar me'i rdza bo brgya stong nas mar me bus so// ekaikatra ca stūpe dīpasthālikāśatasahasrāṇyādīpitavān rā.pa.255kha/158; ekaikasya — chos re re la yang gzugs can dang gzugs can ma yin pa dang bstan du yod pa la sogs pa'i bye brag gis mang du ston pa'i phyir ro// ekaikasya dharmasya rūpyarūpisanidarśanādiprabhedena bahulanirdeśāt sū.vyā.165ka/56; pratyekam — spyi bzhin du ni 'dra ba nyid/ /re re la yang tshang ba yin// sāmānyavaddhi sādṛśyaṃ pratyekaṃ ca samāpyate ta.sa.56ka/544; prati — mtshan ma med pa la gnas pa la rtsol ba dang bcas pa 'di niskad cig re re la byang chub kyi phyogs dang mthun pa'i chos thams cad yang dag par 'grub par byed pa dang ayaṃ sābhogo nirnimitto vihāraḥ…pratikṣaṇaṃ sarvabodhipakṣyadharmasamudāgamataśca bo.bhū.181ka/238.

{{#arraymap:re re la

|; |@@@ | | }}