re thag chad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
re thag chad pa
* vi. nirāśaḥ — nye du re thag chad pa dang/ /gshin rje'i pho nya'i bzhin la blta// bandhūnnirāśān sampaśyan yamadūtamukhāni ca bo.a.20kha/7.9; re ba kun skong khyod kyis ni/ /ci slad re thag chad par byed// kasmānnirāśaḥ kriyate sarvāśābharaṇa tvayā a.ka.222ka/24.160; nairāśyakṛtaḥ — chang gi sgo nas kyang byang chub sems dpa' la re thag chad de khong khro ba lci bar 'gyur bas/'dis sems can bsdu ba nyams par 'gyur te madyapānādapi nairāśyakṛte bodhisattve pratigho garīyān, sattvasaṃgrahahāniśca śi.sa.149kha/144; chinnamanorathaḥ — shin tu che ba'i rtsom pa nyams shing re thag chad pas 'phral la brgyal bar gyur// chinnamanorathaḥ pṛthutarārambhakṣayānmūrcchati a.ka.25ka/52.59;
  • saṃ.
  1. āśāvighātaḥ — re thag chad pa'i me yis sems bsregs te// āśāvighātāgniparītacetāḥ jā.mā.189kha/220
  2. nairāśyam — re thag chad pas nges par de gdungs dran nas nairāśyena sa dahyate dhruvamiti smṛtvā jā.mā.190ka/220.

{{#arraymap:re thag chad pa

|; |@@@ | | }}