reg bya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
reg bya
* kri.
  1. spṛśet — dge slong ma la reg par mi bya'o// na bhikṣuṇīṃ spṛśet vi.sū.19kha/23
  2. spṛśyate — dngos po lus kyis reg par bya/ /yid kyis bde sogs thob pa ni// kāyena spṛśyate vastu manaḥ sukhādimāpnute he.ta.11ka/32; sparśanaṃ karoti — shes rab kyi nu ma la thabs kyis reg par bya prajñāyā stanasparśanamupāyaḥ karoti vi.pra.159ka/3.120;
  1. spraṣṭavyam i. arthabhedaḥ — don lnga po mig la sogs pa rnams de dag nyid kyi yul gang dag yin pa gzugs dang sgra dang dri dang ro dang reg bya rnams pañcārthāsteṣāmeva cakṣurādīnāmindriyāṇāṃ yathāsvaṃ ye pañca viṣayāḥ rūpaśabdagandharasaspraṣṭavyākhyāḥ abhi.bhā.29kha/30; reg bya rdzas kyi rang bzhin ni bcu gcig ste/ 'byung ba chen po bzhi dag dang 'jam pa nyid dang rtsub pa nyid dang lci ba nyid dang yang ba nyid dang grang ba dang bkres pa dang skom pa'o// spraṣṭavyamekādaśadravyasvabhāvam—catvāri mahābhūtāni, ślakṣṇatvam, karkaśatvam, gurutvam, laghutvam, śītam, jighatsā, pipāsā ceti abhi.bhā.30kha/35 ii. āyatanabhedaḥ — reg bya'i skye mched spraṣṭavyāyatanam śrā.bhū.92kha/246 iii. dhātubhedaḥ — reg bya'i khams spraṣṭavyadhātuḥ śrā.bhū.92ka/245; khams bzhi ni reg bya'i khams kyi nang du 'dus so// catvāro dhātavaḥ spraṣṭavyadhātāvantarbhūtāḥ abhi.bhā.39kha/78
  2. sparśaḥ i. viṣayabhedaḥ— gzugs sgra de bzhin dri dang ni/ /ro dang de bzhin reg bya dang/ /chos kyi khams kyi rang bzhin nyid/ /'di rnams yul ni drug tu brjod// rūpaśabdastathā gandho rasasparśastathaiva ca dharmadhātusvabhāvaśca ṣaḍete viṣayā matāḥ he.ta.18ka/56 ii. (sāṃ.da.) tanmātrabhedaḥ — nga rgyal las sgra dang reg bya dang ro dang gzugs dang dri'i bdag nyid de tsam lnga dang ahaṅkārāt pañcatanmātrāṇi śabdasparśarasarūpagandhātmakāni ta.pa.147ka/21
  3. spārśanam, dravyabhedaḥ — rdzas ni rnam pa gnyis te blta bar bya ba dang reg par bya ba'o// dvividhaṃ dravyaṃ dārśanaṃ spārśanaṃ ca pra.a.172kha/187.

{{#arraymap:reg bya

|; |@@@ | | }}