res 'ga' ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
res 'ga' ba
* vi. kādācitkaḥ, o kā— tshad ma rnams kyi rang bzhin res 'ga' bar mngon sum nyid kyis grub pa yin la/ 'bras bu rim can dpog pa'i rjes su dpag pas kyang yin te pramāṇānāṃ svarūpaṃ kādācitkaṃ pratyakṣata eva siddham anumānato'pi kāryakramato'numitam ta.pa.218kha/906; brtags pa'i rang bzhin tha dad pa//sna tshogs snang ba de dag ni//rtog pa med sems sna tshogs min/ /res 'ga' ba yi spyod yul min// te kalpitā rūpabhedād nirvikalpasya cetasaḥ na vicitrasya citrābhāḥ kādācitkasya gocaraḥ pra.vā.127ka/2.232;

{{#arraymap:res 'ga' ba

|; |@@@ | | }}