rgyal po'i pho brang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyal po'i pho brang
# rājakulam i. rājasadanam — tasya rājakulasya ca nagarasya ca viṣayasya ca rakṣāṃ kariṣyāmaḥ su.pra.24ka/47; saudham — saudhotsaṅgapraṇayavimukho mā sma bhūrujjayinyāḥ me.dū. 343kha/1.28 ii. bhikṣoḥ pañcāgocareṣu ekaḥ — pañca bhikṣoragocarāḥ ghoṣo veśaḥ pānāgāraṃ rājakulaṃ caṇḍālakaṭhinameva pañcamam abhi.sa.bhā.51kha/71 iii. pañcasu vādādhikaraṇeṣu ekam — (vādādhikaraṇam) atra vādaḥ kriyata iti kṛtvā rājakulaṃ yatra rājā svayaṃ sannihitaḥ abhi.sa.bhā.112kha/151
  1. rājadhānī, rājñāṃ pradhānanagarī — yāvadasau grāmanigamarāṣṭrarājadhānīpaṭṭanānyavalokayan samudratīramanuprāptaḥ a.śa.100kha/90; dīpavatyāṃ rājadhānyām a.sā.43ka/24; kaṭakaḥ, o kam, śrī.ko.165kha; dra. rgyal po'i pho brang 'khor/ rgyal po'i pho brang gi gnas/ rgyal sa/ rgyal po'i khab/ rgyal po'i gnas/

{{#arraymap:rgyal po'i pho brang

|; |@@@ | | }}