rgyal sras

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyal sras
# (= rgyal ba'i sras) = byang chub sems dpa' jinaputraḥ, bodhisattvaḥ — bodhisattvo mahāsattvo dhīmāṃścaivottamadyutiḥ jinaputro jinādhāraḥ…īśvaro dhārmikastathā sū.a.249ka/166; jinasutaḥ ra.vi.4.28; jinātmajaḥ — ājñākaro'haṃ buddhānāṃ ye ca teṣāṃ jinātmajāḥ la.a.57kha/3; jinaurasaḥ — buddhānāṃ ca jinaurasām la.a.66kha/15
  1. = rgyal po'i sras rājaputraḥ — rājaputraḥ svanagarānnināya nagaraṃ param a.ka.106.11; nṛpātmajaḥ — māndhātā abhūnnṛpātmajaḥ a.ka.4.15; pārthivātmajaḥ — a.ka.64.318; rājasūnuḥ — rājasūnuṃ svanagare cakruḥ sainyasamudyamam a.ka.3/114; rājakumārakaḥ — rājñastathā rājakumārakāṇām a.ka.22.73; nṛpasūnuḥ – rgyal sras de las bdud rtsi ni/ /rtogs nas nad dang bral ba khyod// adhigamyāmṛtaṃ tasmānnṛpasūnoranāmayam a.ka.212ka/24.49.

{{#arraymap:rgyal sras

|; |@@@ | | }}